Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४४०.
श्रीवर्धमानसूरिचिरचितं [सं.४.१०४३-१०५१]
रोहिणीभाग्यसौभाग्यचमत्कृतमना झुनिम् ॥१०४३ ॥ प्रभो किं मघक्त्पुत्र्या भाग्भवे सुकृतं कृतम् ।। यदेनां शोकलेशो ऽपि पस्पर्श न कदाचन ॥ १०४४ ॥ किं वा निरवधिः प्रीतिर्ममैतस्याः परस्परम्न किं वापत्यान्यमून्यस्याः शुभान्येवाखिलान्यपि ॥१०४५॥ ततः सर्वसभालोकचकोरानन्दचन्द्रिकाम् । शस्तां विस्तास्यामास मुनीन्दुर्विशदां गिरम् ॥ १०४६ ॥ धरित्रीश तवात्रैव पुरे नागपुरे पुरा । राजासीद्वसुपालाख्यस्तत्प्रिया वसुमत्यभूत् ॥ १०४७ ॥ मित्रं धात्रीपतेस्तस्य समभूभृरिवैभवः । धनमित्राभिधः श्रेष्ठी धनमित्रा च तत्प्रिया ॥ १०४८ ॥ अनयोस्तनया जज्ञे वैरूप्यैकनिकेतनम् । उग्रदुर्गन्धदेहत्वादुर्गन्धेत्यभिधानतः ॥ १०४९ ॥ . जनेष्वनिष्टां बीभत्सरसस्येवाधिदेवताम् । न तां पर्यणयत्को ऽपि यौवने ऽप्यतिदुर्भगाम् ॥१०५०॥ संख्यातीतवसुश्चेह वसुमित्रो ऽभवद्वणिक् । वसुकान्ता च तत्कान्ता श्रीषेणश्च तदङ्गजः ॥१०५१ ।। स सप्तव्यसनव्यग्रः श्रीषणः कापि चौर्यकृत् । वध्योर्वी नेतुमारेभे वधाय पुररक्षकैः ॥ १०५२ ॥ राज्ञो विज्ञप्तिमारच्य धनमित्रो विमोच्य तम् । वमुभिर्वाग्भिरावयं दुर्गन्धां पर्यणाययत् ॥ १०५३ ॥ अपि शोचन्वधोन्मुक्ति स तदुर्गन्धबाधया। कथंचिद्गमयित्वाहर्निशि निःसृत्य यातवान् ॥ १०५४ ॥ दानं दातुं नियुक्ताथ पित्रा.भिक्षाचरेष्वसौ ।

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492