Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४४२ श्रीवर्धमानसूरिविरचितं स.४.१०६७-१०७८] mmmmmmmmmmmmin विधाप्य पारणं तूर्णमेहि यामः शनैर्वयम् ॥ १०६७ ॥ क्रुधा स्वेच्छागतिच्छेदादाज्ञालोपाच विभ्यती । ततः सिद्धमतिः साधुं पारणायालये ऽनयत् ॥ १०६०॥ कटुतुम्बीफलं साथ हयेभ्यः परिपाचितम् । जनेन वार्यमाणापि तस्मै खाद्ययुतं ददौ ॥ १०६९ ॥ तदाहृत्य मुनिर्दह्यमानकुक्षिः श्रिताश्रयः । आहारादिपरीहारहयः सद्यो दिवं ययौ ॥ १०७० ॥ तत्परिज्ञाय राज्ञाथ सर्वमादाय सा रुषा । शरावमालामालम्ब्य गले निर्गमिता पुरात् ॥ १०७१ ॥ अथोडम्बरकुष्ठेन गलिता सप्तमे ऽहनि । विशीर्णकर्णनासोष्ठा मृत्वागाषष्ठदुर्गतौ ॥ १०७२ ॥ उद्वत्ता दुर्गतेः सा तु नरकेष्वपि सप्तसु । असंख्यदुःखदुष्टात्मतिर्यग्जन्मान्तरास्वगात् ॥१०७३ ॥ सर्पिण्युष्ट्री शुनी क्रोष्ट्री वराही गृहगोधिका । मूषी जलौका काक्योतुस्त्री खरी साथ गौरभूत् ॥१०७४॥ सा तु गौर्जीवितस्यान्ते पीडया पतिता पथि । शुश्राव मुनिभिर्दत्तां परमेष्ठिनमस्क्रियाम् ॥ १०७५ ॥ तत्प्रभावात्समाधिस्था मृत्वास्य श्रेष्ठिनः सुता । जाता त्वं पापशेषेण महादुर्गन्धदूषिता ॥ १०७६ ॥
जातजातिस्मृतिस्तास्ता नरकादिव्यथास्ततः । साक्षादनुभवन्तीवाखर्वसर्वाङ्गवेपथुः ॥ १०७७ ।। शुष्कोष्ठी दीनवदना लोलकातरलोचना । मूर्धबद्धाञ्जलिः साश्रुः सा दुर्गन्धाभ्यधाद्गुरुम् ॥१०७८॥
॥ युग्मम् ॥

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492