Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४.१००८-१०१५] वासुपूज्यचरितम् : ४३७.
चपुर साविकभावे च मज्जयामासः रोहिणी ॥१००८॥ तद्रूपेण तदाकृष्टिमन्त्रज्ञेनेव सत्वरं । आकृष्टा वरमालां सा तत्कण्ठे क्षिपति स्म ताम् ॥१००९।। तूर्णमर्धासने तस्य कलाबहुलतेजसः । रोहिणी रोहिणीवेन्दोरुपाविक्षन्मुदा ततः ॥ १०१०॥ तत्कालप्रस्फुरत्तूर्यगीतनृत्यसमाकुलः । पठद्वन्दिगणः प्रीतिमयो ऽयं समयो ऽभवत् ।। १०११ ॥ भव्यमासीद्गुणज्ञेयमणोदुचितं पतिम् । इति स्वयंवरे सर्वैर्भूप्रियैरपि पिप्रिये ॥ १०१२ ॥ मघवापि मुदात्मीयनामोचितमहोत्सवैः।। तयोररचयत्पीतः पाणिग्रहणमङ्गलम् ॥ १०१३ ॥ रोहिण्याः पुण्यमाहात्म्यादशेषान्हर्षितान्नृपान् । आवयं दानसंमानैमघवा विससर्ज च ॥ १०१४॥ वाग्भिर्धमैकधुर्याभिर्जिनधर्यानुरक्तया . रोहिण्या जिनधर्मानुरक्तः कान्तो ऽपि निर्ममे ॥ १०१५ ॥ तत्रैव भोगान्भुञ्जानो भूजानिसुतया सह । कुमारः स सुखं तस्थौ दोगुन्दक इवामरः ॥ १०१६ ॥ एत्य क्रमेलकैरब्धिलहरीचक्रमेलकैः । अशोकं वीतशोकस्य पुमांसो ऽन्येशुरावयन् ॥ १०१७ ॥ अशोको ऽपि तदुत्कण्ठी रोहिणीसहितस्ततः । मघवन्तं समापृच्छय त्वरितत्वरितं ययौ ॥ १०१८॥ स्नातः स पौरीशृङ्गारसागरोमिभिरक्षिभिः । दधौ कुसुमवन्मर्षि पितृपादनखत्विषः ॥ १०१९ ॥ राज्ञाप्युत्थाप्य पाणिभ्यामालिङ्गयोत्थाय च स्वयम् ।

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492