Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 454
________________ ४३४ श्रीवर्धमाननूरिविरचितं [स.४.९७४-९८४] 'देशनापदपीयूषजीमूतो भूतलं विभुः । क्रमेण जनयामास धर्मबीजाङ्कुराङ्कितम् ॥ ९७४ ॥ [ इतश्च भूषयत्युर्वीमखर्व सुकृता पुरी । संपन्नसंपत्संपाता चम्पा तारुण्यवद्दिवः ।। ९७५ ।। वसुपूज्ये जयायुक्ते स्वर्गस्थे वासुपूज्यजः । मनवा नामतस्तस्यामवनीमघवाजाने ॥ ९७६ ॥ saraपातैः कामस्य काण्डताण्डवपण्डिता । अभूद्दलक्ष्यवक्त्रेन्दुलक्ष्मीर्लक्ष्मीस्तदङ्गना ।। ९७७ ॥ अनयोर्जयसेनायाः सुनवो बहवो ऽभवन् । तेषामुपर्यभूत्पुण्यारोहिणी रोहिणी सुता ।। ९७८ ॥ स्वस्वव्यवस्थावस्थान श्लाघ्यरुग्वर्णवर्णना । . याराजद्रूपराज त्य राजधानीव जङ्गमा ।। ९७२ ॥ सकलोयतकला वल्लेर्गुणद्रुमवनावनेः । यस्या यशः नमूनानि कात्रीचक्रे न मन्मथः ॥ ९८० ॥ तां मत्तयौवनां वीक्ष्य नृपः समदसंमदः । अस्या योग्यं वरं रूपात सचिवानूचिवानिति ॥ ९८१ ॥ ततः सुबुद्धि सिद्धार्थसमुद्रनयवादकाः । चत्वारः सचिव(श्चारुदृक् सम्यग्दृष्टिविष्टपाः ॥ ९८२ ॥ कलाविलास रूप श्रीकोलिशैलानिलापतीन् । स्थामनामान्वयस्था नैराख्यायेदं न्यवेदयन् ॥ ९८३ ॥ ॥ युग्मम् ॥ स्वामिन्नमी समीभावं भजन्ते भूभुजः श्रिया । नैतत्तु विद्मः कुत्रापि कन्याया रमते मतिः ॥ ९८४ ॥ स्वयंवरं कुरु ततस्त्वत्कन्येयं यथारुचि ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492