Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४३२ श्रीवर्धमानमारिविरचितं [स.४.९५१-९६२१
देहि त्वं हि धनं धान्यं त्वत्प्रसादाद्गृहे बहु ॥ ९५१ ॥ सत्फलं नियमान्मत्वेत्येषाभिग्रहमबहीत् । स्वेच्छया विधिवदानं दत्त्वा भोक्ष्ये ऽहमन्वहम् ॥९५२॥ ततः सुतस्नुषाभ्यां चानुमताभिमतं निजम् । पूरयन्ती मुदा कालं कियन्तं सात्यवाहयत् ।। ९५३ ॥ दैवज्ञैः कथिते ऽत्यर्थमदृष्टे दारुणे न्यदा । दुर्भिक्षे सर्वतो जाते जया दत्तमदो ऽवदत् ॥९५४ ।। मूले ऽपि रौरवः कालो अत्यपूर्ण च ते गृहम् । अतः स्वां जननी दानाकुटुम्बाधार वारय ॥ ९५५ ॥ अथ तेन निषिद्धाम्बा सुमित्रा दानतः क्षणात् । निःसत्त्वतामपि ह्यङ्गीकुर्वन्ति स्त्रीजिता नराः ॥ ९५६ ॥ संस्मृत्य नियम सा स्वं निश्चिकायेति चेतसि । अदचे भोज्यमात्रे ऽपिन भोक्ष्ये ऽन्ते ऽपि जन्मनः।।९५७॥ उपनासाष्टकस्यान्ते तस्याः सत्त्वमहानिधेः। । दृचमज्ञापयदत्तं दुर्यशःशङ्किता जय ॥ ९५८ ॥ दोन बन्धुभिः सार्ध निर्बन्धं बध्नताधिकम् । नवमे ऽनि भोक्तुमुपवशिता सेत्याचिन्तयत् ॥ ९५९॥ कारणं भोजनत्यागे विदन्नपि सुतः स्वयम् । न मां दापयते किंचिद्धिग्में दुःकर्मजृम्भितम् ॥९६०॥ तत्स्वभोज्यामिदं किंचित्कस्मैचिचेहदे भुना । तन्मे स्यात्रियमः श्लाध्यो ऽश्ाध्यो न स्याच मे सुतः।९६१। ध्यायन्येति गृहायातः सहसैव मुनिस्तदा । अदृश्यत तया, मूतः पुण्यराविरिवाल्मनः ॥ ९६२ ॥

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492