Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[ स. ४.९३९ - ९५०] वासुपूज्यचरितम्
४३१
स्वरूपं जिनदासस्य मन्त्रिणश्च न्यवेदयत् ।। ९३९ ॥ श्रुत्वेति भूभुजा मन्त्री कारागारे नियन्त्रितः । पश्यतो जिनदासस्य हन्तव्यो ऽयमिति क्रुधा ॥ ९४० ॥ अथ जङ्गालकर भारूढो वीरद्वयान्वितः ।
जगाम जिनदासाय काशीं गुप्तो नृपः स्वयम् ।। ९४१ ॥ कार्यो मन्त्री स एवेति वचो निश्चित्य धर्मधीः । सभार्यः सह भूपेन स वसन्तपुरं ययौ ।। ९४२ ।। सर्वैश्वर्ये नृपादाप्य सचिवायापकारिणे । मन्त्रित्वं स ददौ धीमान्न द्विष्टा छुपकारिणः ॥ ९४३ ॥ अथागाद्वनपालो ऽत्र वर्धयन्निति भूपतिम् । चने sभूत्केवलज्ञानं शङ्करर्षेस्तपस्यतः ।। ९४४ ॥ तुष्टिदानं प्रदायास्मै वने गाद्विक्रमो नृपः । सहैव जिनदासेन धुर्या धर्मे हि तादृशाः ।। ९४५ ।। मुनिं नत्वोपदेशं च श्रुत्वावादीददो नृपः । मन्मित्रे जिनदासे किं सापदः संपदः प्रभो ॥ ९४६ ॥ अथ ज्ञानामृताम्भोधिर्दशनशुतिवीचिभिः । तत्पुण्यवेलाविपिनं प्लावयन्प्रभुरभ्यधात् ॥ ९४७ ॥
कौशाम्ब्यां दत्तनामा भून्मातृभक्तो धनी वणिक् । सुमित्राख्या जनन्यस्य दयिता च जयाहया ॥ ९४८ ॥ दानमेव गृहस्थानां मुख्यो धर्म इति स्फुटम् । स्वगुरोर्वाचमाचख्यौ सुमित्रा सूनवे ऽन्यदा ।। ९४९ ॥ दानोन्मुखं मनो मातुर्मत्वा मतिमतां वरः । आनन्दाज्जननीं नत्वा सभार्यः स व्यजिङ्गपत् ।। ९५० ।। यथाविधि सुपात्रेषु कृपापात्रेष्वपि स्वयम् ।

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492