Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४. ९१५–९२६] वासुपूज्यचरितम्
४२९
गृहतः कर्मकृस्कूटादेको ऽहं निशि निःसृतः ॥ ९९५ ॥ निरन्तरविहारेण कान्तारे 5 समागतः । तृषितो ऽस्मिन्पयः पश्यन्पादस्खलनतो ऽयतम् ॥ ९९६ ॥ अनुक्तमित्र दौष्टयस्य तदा तस्यातिसस्वतः । कूपे ऽस्मिन्निर्जले ऽप्यम्भो नाभिदघ्नं ददुः शिराः ॥९१७॥ अथ तौ प्रथित स्वेद वेदतृष्णा परम्परौ । 'जितक्षीरेण नीरेण तेन प्रीतिं परं गतौ ॥ ९९८ ॥ अथ कूपे त्र केनापि सज्जरज्जुनियन्त्रितः । क्षिप्तो ऽम्भःकृतये कुम्भः पुण्यकुम्भ इवैतयोः ॥९१९॥ ततो ऽन्तः कुम्भरोधेन तौ मत्वा तेन धीमता । मेलयित्वा जनान्कृष्टौ कूपान्मृत्योर्मुखादिव ।। ९२० ॥ यावत्तौ निःसृतौ सार्थस्तावदग्रे स्थितो महान् । निर्गतं मिथुनं कूपादिति कोलाहलं व्यधात् ।। ९२१ ॥ तच्छब्दात्कौतुकी सार्थवाहो ऽपि द्रुतमागतः । सुतां पतियुतामग्रे पश्यन्मनसि विस्मितः ॥ ९२२ ॥ धनाख्यं जिनदासो ऽपि सार्थवाहं निरीक्ष्य तम् । are saमिति ज्ञात्वा नमश्चक्रे चमत्कृतः ॥ ९२३ ॥ ननाम नितरां प्रीत्या पितरं रत्नवत्यपि ।
अहो भाग्यस्य सौरभ्यं चिन्तपन्ती स्वचेतसि ।। ९२४ ॥ अथास्मै सार्थवाहाय किमेतदिति पृच्छते । जिनदासः स्ववृत्तं तदादितो ऽपि न्यवेदयत् ॥ ९२५ ॥ तादृक्स्वजनसंपर्क निपीतव्यापदूर्मयः ।
अथ ते तोषपोषेण तस्थुर्वसनवेश्मनि ॥ ९२६ ॥ अथास्मिंश्वरित चित्रे गत्वार्केणेव शंसिते ।

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492