Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
स. ४. ८९१-९०२] वासुपूज्यचरितम्
४२७
• नृपः कृपापवित्रो ऽभूत्तत्र क्षत्रशिरोमणिः ॥ ८९१ ॥ तन्मन्त्रीशो वसुर्जज्ञे यद्बुद्धिभरनीरजे ।
राज्यलक्ष्मीः सुखं तस्थौ विकाशादये दिवानिशम् ॥ ८९२ ॥ जिनदासाभिधः श्रेष्ठी तस्य पृथ्वीपतेः प्रियः । बभूव तीर्थ कृद्धर्मधौरेयः श्रेयसां निधिः ।। ८९३ ॥ तदर्जितैरसंख्यातैः स्वर्णरत्नैरपि ध्रुवम् । निष्पाद्येते क्षितौ मेरुरोहणावपरावपि ॥। ८९४ ॥ यक्षराजी धनाध्यक्ष इत्येव ख्यातिमर्हति ।
दो जिनदासस्तु स स्तुतो ऽर्थिगणैरपि ।। ८९५ ॥ धनस्य सार्थवाहस्य सुतां काशिनिवासिनः । ख्यातां रनवतीं नाम्ना व्यवहारी व्युवाह सः ॥ ८९६ ॥ जिनदासस्य विश्वासपात्रं लक्ष्मीधराभिधः । विमो बभूव भ्रातेव चरमः परमः सुहृत् ॥ ८९७ ॥ न मन्त्री न कलत्रं न पुत्रो धात्रीपतेः पुनः । नान्यत्किंचिच तस्याभूज्जिनदास इव प्रियम् ।। ८९८ ।। मित्रे नृपः कदाप्यत्र मन्त्रितामपि दास्यति । राजमन्त्रीति तं हन्तुं विरुद्धं विदधे मनः ।। ८९९ ।। जिनदासस्तु दाक्ष्येण परचित्तोपलक्षकः । चक्षुर्वचोविकारेण तं विरुद्धमबुध्यत ।। ९०० ।। ततो भूपालमापृच्छय तीर्थयात्रापदेशतः । पत्नीं रत्नवतीं मैषीदसौ पितृगृहं प्रति ।। ९०१ ॥ अथ चौरच्छलेनासौ तमालब्धुं कृतादरः । मन्त्री निशि तदावासमार्ग भृत्यैररोधयत् ।। ९०२ ॥ मत्वेत्ति 'कर्मकृद्वेषः सह लक्ष्मीधरेण सः ।

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492