Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४२६ श्रीवर्धमानमूरिविरचितं [स.३.८८०-८९०]
चारित्रं शुदमासेव्य सौधर्मे ऽसौ सुरो ऽभवत् । मुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥ ८८० ॥ संपत्सु ह्रियमाणासु यद्धभञ्ज न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप संपदः ॥ ८८१ ॥ स तु चौरः सुरीभूतः स्मरनुपकृतीः कृती। चिन्तार्ताय ददौ रनं प्रस्तावं प्राप्य मन्त्रिणे ॥ ८८२॥ प्रभो द्रस्यति तं मन्त्रीत्युक्ते राज्ञा मुनि गौ । मन्त्रिणो जीवितान्ते तदर्शनं भावि मुक्तये ॥ ८८३ ॥ यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥ ८८४ ॥ शुद्धध्यानलयस्यान्तःकृतकेवलितायुजः । लवणाब्धेरुपर्येव मुक्ति प भविष्यति ॥८८५॥ युग्मम् ।। इत्याकर्ण्य मुनेर्वाचमुदश्चद्धर्मबुद्धयः । सर्वे ऽप्युर्वीश्वराद्यास्ते सानन्दा मन्दिराण्यगुः ॥८८६॥ एवं प्राक्पुण्यपूर्णद्धिमित्रानन्दनिदर्शनात् । भजन्तु भवपौषाय पौषधे सुधियो धियम् ॥ ८८७ ॥ . इति पौषधव्रतविचारे मित्रानन्दकथा ॥ दानं चतुर्विधाहारवस्त्रपात्रोकसां मुनौ । शिक्षात्रतं तदतिथिसंविभागं तुरीयकम् ॥ ८८८ ॥ एकावयवतो ऽप्येतत्सेवितं श्रद्धयाधिकम् । सुमित्राया इवोनत्यै जायते द्वादशं व्रतम् ।। ८८९ ॥
तद्यथा पृथिवीभूषा श्रीवसन्तपुराभिधम् । पुरन्दरपुरश्रीणां विवर्तों वर्तते पुरम् ॥ ८९० ॥ विक्रमाक्रान्तदिकक्रः क्षमाशको विक्रमाभिधः ।

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492