Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४३० श्रीवर्धमानमूरिविरचितं [स.४.९२७-९३८
तद्वीक्षाकौतुकेनेव संध्यायां विधुरुद्ययौ ॥ ९२७॥ तोयपात्रं गृहीत्वाथ जिनदासो निशागमे । तरूनन्तरयामास देहचिन्ताकृते बहून् ॥ ९२८ ॥ अथेन्दुद्युतिभिर्वीक्ष्य सुप्तं कंचिदसौ नरम् । यावद्यात्यातस्तावन्मृतो लक्ष्मीधरः पुमान् ॥ ९२९ ॥ मृतमक्षतमेवैनं वीक्ष्यासौ मित्रवत्सलः। भुजङ्गदशनं तस्मिनिश्चिनोति स्म दुःखितः ॥ ॥९३०॥ आदाय स्वान्मणींस्तस्मात्कृष्ट्वा फणिमणिं ततः । तदीयस्पर्शपूतेन पयसा तमजीवयत् ॥ ९३१ ॥ उपकृत्युपकुर्वाणा ध्रियन्ते धरया न के। अपकृत्युपकारी यस्तेन तु ध्रियते धरा ॥ ९३२ ॥ वीक्ष्य लक्ष्मीधरो जीवजिनदासमथाग्रतः । त्रपानतमुखाम्भोजस्तत्सौहार्दमिषानमत् ।। ९३३ ।। अथैनमाह माहात्म्यमयो रत्नवतीपतिः । . अन्त मेमसुधासिन्धुतरङ्गोत्तरया गिरा ॥ ९३४ ॥ पादस्खलनतः कूपे पतितो ऽहं त्वयोज्झितः । इति किं लज्जसे केन खो ऽप्यनुम्रियते जनः ॥९३५॥ मिलितो ऽस्मिन्ममारण्ये सार्थवाहो ऽधुना धनः । काशिं यास्याम्यहं गच्छ स्वावासं प्रति संमति ॥९३६॥ इत्युक्त्वा प्रेषितो विपत्रपमाणस्तदा ययौ ।... सहैव सार्थवाहेन सो ऽपि वाणारसीमगात् ॥ ९३७ ॥ यावल्लक्ष्मीधरो याति वसन्तपुरपत्तनम् ।
जिनदासवियोमेन तावदातॊ ऽस्ति भूपतिः ॥ ९३८॥ .इति लक्ष्मीधरो मत्वा गत्वा क्षितिपतेः पुरः।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492