Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 448
________________ ४२८ . . श्रीवर्भयावहारिविचितं. सि.४.९०३-९१४]. प्रभाववन्ति रनानि गृहीत्वा निःसृतः पुरम् ॥ ९०३ ॥ अजाननपि पन्मानं गच्छन्नेष निरन्तरम् । आरण्ये पतितः कापि तृष्णातरललोचनः ॥ ९०४॥ तत्र वस्त्रलनाबद्ध रबाली सुहृदः करे । रीणो ऽयमर्पयामास जीवितव्यमिवात्मनः ॥ ९०५ ॥ कापि पश्यम्पयः कूपे रनलोभाटिजेन सः । कराभ्यां पातितःप्रेय विश्वासः कोऽस्तु जीवनामा९०६॥ स तदा पतितः कूपे को ऽयमित्यशृणोद्वचः । उपलक्ष्य खरेणाथ माह रनवतीं मियाम् ।। ९०७ ॥ अयि त्वमपि कूपे ऽत्र पतितासि कुतः प्रिये । स ते परिजनः कास्ति धिम्पिग्विधिविडम्बितम् ॥९०८॥ साप्यवस्थागतं कान्तं वीक्ष्य प्राप्तं च संनिधौ । बाष्पं दशि दधौ दुःखानन्दसंकरसंकटम् ॥ ९०९ ॥ मन्वाना धन्यमात्मानं तत्रापि प्रियदर्शनात् । ऊचे सतीशिरोरत्रमियं रनवती ततः ॥ ९१० ॥ तत्सर्वमटवीमध्ये गृहीतमिह तस्करैः। कान्दिशीकः समयो ऽपि ययौ परिजनः कचित् ॥९११॥ तेषु मद्भोगलुब्धेषु वेगादहमिहापतम् । वरं हि-मरणं स्वीणां न पुनः शीलखण्डनम् ॥ ९१२ ॥ कृतान्तमुखरूपे ऽस्मिन्कूपे ऽपि पतिता मिय । जीवितास्मि भवद्वक्त्रालोकभोक्तव्यकर्मभिः ॥ ९१३ ॥ कथ्यतां च कथं पातः कूपे ऽत्र भवतामपि । सचिवः स च विद्वेषी विदधे किं विरोधतः ॥ ९१४ ॥ जगाद जिनदासो ऽथ सचिवे मारणोत्सुके ।

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492