SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ [स.४. ९१५–९२६] वासुपूज्यचरितम् ४२९ गृहतः कर्मकृस्कूटादेको ऽहं निशि निःसृतः ॥ ९९५ ॥ निरन्तरविहारेण कान्तारे 5 समागतः । तृषितो ऽस्मिन्पयः पश्यन्पादस्खलनतो ऽयतम् ॥ ९९६ ॥ अनुक्तमित्र दौष्टयस्य तदा तस्यातिसस्वतः । कूपे ऽस्मिन्निर्जले ऽप्यम्भो नाभिदघ्नं ददुः शिराः ॥९१७॥ अथ तौ प्रथित स्वेद वेदतृष्णा परम्परौ । 'जितक्षीरेण नीरेण तेन प्रीतिं परं गतौ ॥ ९९८ ॥ अथ कूपे त्र केनापि सज्जरज्जुनियन्त्रितः । क्षिप्तो ऽम्भःकृतये कुम्भः पुण्यकुम्भ इवैतयोः ॥९१९॥ ततो ऽन्तः कुम्भरोधेन तौ मत्वा तेन धीमता । मेलयित्वा जनान्कृष्टौ कूपान्मृत्योर्मुखादिव ।। ९२० ॥ यावत्तौ निःसृतौ सार्थस्तावदग्रे स्थितो महान् । निर्गतं मिथुनं कूपादिति कोलाहलं व्यधात् ।। ९२१ ॥ तच्छब्दात्कौतुकी सार्थवाहो ऽपि द्रुतमागतः । सुतां पतियुतामग्रे पश्यन्मनसि विस्मितः ॥ ९२२ ॥ धनाख्यं जिनदासो ऽपि सार्थवाहं निरीक्ष्य तम् । are saमिति ज्ञात्वा नमश्चक्रे चमत्कृतः ॥ ९२३ ॥ ननाम नितरां प्रीत्या पितरं रत्नवत्यपि । अहो भाग्यस्य सौरभ्यं चिन्तपन्ती स्वचेतसि ।। ९२४ ॥ अथास्मै सार्थवाहाय किमेतदिति पृच्छते । जिनदासः स्ववृत्तं तदादितो ऽपि न्यवेदयत् ॥ ९२५ ॥ तादृक्स्वजनसंपर्क निपीतव्यापदूर्मयः । अथ ते तोषपोषेण तस्थुर्वसनवेश्मनि ॥ ९२६ ॥ अथास्मिंश्वरित चित्रे गत्वार्केणेव शंसिते ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy