Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४०२
श्री वर्धमानसूरिविरचितं (स. ४,५९८-६०९)
मुच्यते संचितेनापि कर्मरोगेण धर्मवत् ॥ ५९८ ॥
तथाहि सिद्धं साहित्यमित्र विद्यासु भासुरम् । नगरीषु गुरुश्री कमस्ति श्रीकमलं पुरम् ।। ५९९ ॥ तत्राजनिष्ट राजेन्दुः सत्याख्यो राजशेखरः । कालरात्रेरिवादर्शो यदसिर्ददृशे ऽरिभिः ।। ६०० ॥ सकलैः स कलापात्रैः क्षात्रैरिव गुणैः श्रितः । कस्य कस्य नमस्यत्वं भूभुजङ्गो न जग्मिवान् ॥ ६०१ ॥ संभावि भुवि दुर्भिक्षं देव द्वादशवार्षिकम् । इत्येकदा पुरस्तस्य ज्योतिःशास्त्रविदो वदन् ।। ६०२ ।। सर्वथा नान्यथादृष्टागर रामेषां मनीषिणाम् । चकम्पे वचसा तेन स वातेन तृणं यथा ॥। ६०३ ॥ रौप्यकाञ्चनरत्नादिसर्वस्वव्ययतस्ततः ।
कणानां च तृणानां च स चक्रे संग्रहं बहुम् ।। ६०४ ।। अथानसंग्रहव्यये समग्रे ऽपि जने ऽभितः । विवेश मध्ये देशस्य कापि दुर्भिक्षवर्णिका ।। ६०५ ।। अन्नसंग्रहविक्रीतसर्वालंकरणो जनः । फाल्गुणच्युतपत्रालिशालजालवदाबभौ ।। ६०६ ॥ निर्धान्या निर्धनाः काश्चिदवजिष्यन्ति प्रजाः क मे । शुचेत्यचिन्तयद्राजा प्राजापत्येन लज्जितः ।। ६०७ ॥ इति नित्यं ज्वलच्चिन्ता तप्तस्योर्वीशितुर्मुदे । आषाढस्याद्य एवाहि पौरस्त्यपवनो ववैौ ॥ ६०८ ॥ अथाङ्कुर इव प्राच्यां सुभिक्षफलशाखिनः ।
अम्बुदस्य लवो दर्शि मुदितेन महीभुजा ॥ ६०९ ॥ श्रीरिवाभ्युदयद्भाग्यभरस्य जलभृल्लवः ।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492