Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४०६
श्री वर्धमान सूरिविरचितं (स.४.६४६–६५६)
इति श्रुत्वाद्भुतप्रीतिर्नत्वा केवलिनं नृपः । तत्राशु गत्वा तं बालं भाले न्यस्येदमूचिवान् ॥ ६४६ ॥ दुर्भिक्षमज्जज्जगदुद्धारधीर नमोऽस्तु ते । राजा त्वमेव मे राज्ये तलारक्षो ऽस्मि तावकः ||६४७ || मूर्तिमानिव धर्मो ऽयमित्थं दुर्भिक्षभङ्गकृत् । इति तस्याभिधा धर्म इति धात्रीभृता कृता ॥ ६४८ ॥ चरैर्मत्वेदमन्ये ऽपि भूभुजः स्वस्वभूमिषु । धर्माज्ञां वर्तयित्वा वर्षयामासुरम्बुदान् || ६४९ ॥ वयःकालोचितैचित्रैः प्राभृतैः सर्वभूभुजाम् । अश्रान्तानन्दसंदर्भः सो ऽर्भकः समवर्धत ।। ६५० ॥ समस्तभूभृतां पुत्र्यः सकलाः कमलेक्षणाः । पतिंवरास्तमाजग्मुः समुद्रमिव निम्नगाः ॥ ६५१ ॥ धर्मः समग्र भूगोललोलाज्ञो गुरुभक्तिभाक् । धर्मी कर्माण्यसंचिन्वन्संभोगान्बुभुजे ऽद्भुतान् ॥ ६५२ || भुक्तभोगस्त्वसौ योगबलमुज्ज्वलमाश्रितः । उत्पन्नकेवलज्ञानमहिमा मुक्तिमाप्तवान् ।। ६५३ ॥
इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात् । जितसंपत्तिसंपातैः सेव्यतां सप्तमं व्रतम् ॥ ६५४ ॥ इति भोगोपभोगव्रतविचारे धर्मनृपकथा ॥ रौद्रार्तधीशस्त्रदानपापशिक्षाप्रमादिताः ।
अनर्थदण्डस्तत्त्यागः स्यात्तृतीयं गुणव्रतम् ।। ६५५ ।। अनर्थदण्डवीरामत्रतधीरा महोदयम् ।
लभन्ते शुभसंभारभासुराः सुरसेनवत् ।। ६५६ ।। तथाहि देवपूज्योद्यगन्धान्धैर्मधु पैर्मुहुः ।

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492