Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 438
________________ श्रीवर्धमानसूरिविरचितं [म.४.७८६-१०] समाहयति वः स्मायी गुरुकार्यतयेत्यथ । नृपतिप्रतिहारस्तं तदागत्य व्यजिज्ञपत् ।। ७८६ ॥ आ प्रमाताद्गहबहिर्गतिप्रत्याख्यया स्थितः। . एष्यामि प्रातरित्युक्त्वा वेत्री प्रैष्यत मन्त्रिणा ॥७८७ ॥ ‘परमेष्ठिनमस्कारसुधासेकविवेकतः । पुनर्मानुषजन्म₹ सचिवः सफलं व्यधात् ॥ ७८८ ॥ समुपेत्य पुनर्वत्री मन्त्रीन्दुमिदमभ्ययात् । युष्मदुक्तैर्नृपः स्वाज्ञालोपाकोपान्धतामधात् ॥ ७८९ ।। इह मायाति मायातिचित्रधीः सचिवः स चेत् । 'तत्सर्वैश्वर्यमुद्रा मे याच्येति प्रजिघाय माम् ॥ ७९० ॥ इति श्रुतप्रतीहारव्याहारः सचिवो हसन् । तत्क्षणं प्रेषयन्मुद्रां दुःशीलामिव दासिकाम् ॥ ७९१ ॥ मन्त्री श्रेयसमुद्रो सिसमुद्रे सर्वतो गते । राज्यचिन्ताशल्यनाशादृढधर्मभरो ऽभवत् ।। ७९२ ॥ मुद्रां कौतुकतो वेत्री परिचाय करे तदा । मन्त्री जातो ऽहमित्यात्मपदातिषु जगौ हसन् ॥ ७९३ ॥ शनैर्मन्त्रिशिरोरत्न कुरु पादावधारणम् । इति हास्यमुखैः पुंभितो गेहाच्चचाल सः ॥ ७९४ ॥ तदैव दैवतः कैश्चिद्भटैः प्रकटितासिभिः । आहत्य पांतितो नीतश्चायं वार्तावशेषताम् ।। ७९५ ॥ त्रस्तशेषैस्तदा तस्य सुभटै निरे रयः । चेत्री हतो हत इति तुमुलश्च महानभूत् ॥ ७९६ ॥ इति धात्रीधवः श्रुत्वा क्रोषधूमध्वजोद्धरः । उच्चैल्पमनल्पं सज्वालाकरमकल्पयत् ।। ७९२७ ।।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492