Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 442
________________ . श्रीवर्धमानसूरिविरचितं [स.४.८३२-८४३] एकाक्येव दृढावेशो ऽचलद्देशान्तरं प्रति ॥ ८३२॥ पझ्यामेवादिभूचारविपद्भ्यामद्भुतोद्यमः। . . स निःससार नगरानगराज इवोन्नतः ॥ ८३३ ॥ गच्छन्नतुच्छपुण्यो ऽसौ श्रान्तो मध्यन्दिने ऽधिकम् । ददर्शन्दोरिव कलाकोटीभिर्घटितं सरः ॥८३४॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । आहातुं तृषितान्वक्त्रकोटीरब्जच्छलादधौ ॥ ८३५ ॥ स कृतस्नानपानो ऽत्र स्थितः पाल्यां तरोस्तले । . नभसो रभसोत्तीर्णमपश्यत्पुरुषं पुरः ॥ ८३६ ॥ संध्यायां चिन्तितं सैन्यं दास्यत्येष मणिस्तव । पश्चादपि प्रियं भूरि पूरयिष्यति पूजितः ॥ ८३७ ॥ इत्युक्त्वा किं किमित्युक्तेरुचैश्वित्रस्य मन्त्रिणः । पाणौ चिन्तामाणिं मुक्त्वा स द्यां दिव्यनरो ऽगमत् ।।८३८॥ ॥युग्मम् ।। अथाजैर्मणिमभ्यर्च्य रोमाञ्चितवपुश्विरम् । विरचय्य चमूचक्रं सायं सो ऽगात्पुरं प्रति ॥८३९ ॥ गजवाजिरथाभोगमग्ननिस्वाननिस्वनः । तैर्बलैर्वलयामास मित्रानन्दो ऽथ तत्पुरम् ॥ ८४० ॥ कश्चकार पुरीरोधमिति बोधकृते नृपः। हेरिकान्प्रेरयामास तान्प्रेक्ष्य सचिवो ऽब्रवीत् ॥ ८४१ ॥ भुजागर्वपराभूतभूरिभाग्यभरोद्भवः। अये मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥८४२ ॥ पुण्याप्तसैन्यसंदर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वो ऽसि संग्रहर्तु बहिर्भव ॥ ८४३ ॥

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492