Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४. ८४४-८५६] वासुपूज्यचरितम् . ४२३
एवमाभाष्य संभूष्य पहिताः सचिवेन ते । गत्वा व्यज्ञपयन्राज्ञे सर्वमथ यथातथम् ॥ ८४४ ॥ स्वस्थीभयाथ भूजानिः कैश्चित्परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥ ८४५॥ अभ्युत्तस्थौ तदा मन्त्री निभाल्य नृपति पुरः। इष्टे हि दर्शनं यावद्विरोधो युज्यते सताम् ॥ ८४६ ॥ प्रणिपत्याथ पृथ्वीन्दुनिष्कपीठे निवेशितः।। बलादर्धासने स्वस्य सचिवं न्यस्य सो ऽवदत् ॥ ८४७॥ वरेण्यं पुण्यमस्त्येव शौर्यादिव्यवसायतः । पुण्यभाजां हि जायन्ते किंकरा व्यवसायिनः ॥८४८॥ भवद्भाग्योदयः कश्चिदयमीहक्चमूचयः । येनाहं तव भापि भृत्यवद्भामितो ऽग्रतः ॥ ८४९ ॥ किं त्वसावियती भूतिर्बभूव भवतः कुतः। इत्युक्तो भूभुजा मन्त्री स्वचरित्रमचीकथत् ॥ ८५० ॥ अथ विस्मयविस्मरनेत्रपत्रजनेक्षितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ॥ ८५१ ॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतो ऽधिकम् । वधे च नरन्द्रेण मन्त्रिणो मैत्र्यमद्भुतम् ॥ ८५२ ॥ फंदापि भानुभूपेन सहोत्तसितसंसदम् । आरादारामिको ऽभ्येत्य तं धर्मज्ञं व्यजिज्ञपत् ॥ ८५३ ॥ दिष्टयाद्य वर्धसे स्वामिन्नङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥ ८५४॥ प्रीत्याथ तस्मै दत्त्वाङ्गभूषणानि क्षणेन सः। जगामारामजगता जगतीपतिना समम् ।। ८५५ ॥

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492