Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४१४ श्रीवर्धमानमरिविरचितं [स.१.७३९-७५०]]
पादुकाद्वयमादाय सो ऽथ वामेन पाणिना। . गत्वा गर्भगृहं चण्डीमानर्च मणिभिः शुभैः ॥ ७३९ ॥ जगौ च स्वामिनि स्वैरचारिणश्चौर्यकारिणः । स्यान्ममेयममेयर्द्धिदायिनी क्षणदा मुदे ॥ ७४० ॥ इत्युक्त्वा पलमानो ऽयं द्वारमारुह्य भूभुजा । कृपाणपाणिना जीवन रे न यासीति धर्षितः ॥ ७४१॥ इति भाषिणि भूपाले तद्भालं पति कालवित् । पादुकाद्वयमेवायमस्वीकृत्य क्रुधामुचत् ।। ७४२ ॥ तद्धातवञ्चनव्यग्रे महीभुजि महाभुजः । अयं जीवन्त्रजामीति वदन्नेवैष निर्ययौ ॥ ७४३ ।। यात्यसौ केशरी चौर इति भूपगिरां भटाः । तमाशु दूरे नश्यन्तमन्वधावन्नृपाज्ञया ॥ ७४४ ॥ चौरलोत्रावनीं गन्तुं मन्त्रेणादिष्टशक्तिवत् । प्रदाय पादुकाद्वन्दं भूपो ऽप्यनुययौ भटान् ।। ७४५ ॥ स तु चौरस्त्वरा दूरमुक्तशूरसमुच्चयः । पुरनामान्तगैर्मा रेवागात्पदगुप्तये ॥ ७४६ ॥ भयाकुलितचित्तो ऽप्तौ किंचिद्वैराग्यवांस्ततः । दध्यावित्यय मे पापमित्युग्रं फलितं ध्रुवम् ॥ ७४७ ।। ग्रामारामावनौ कापि कस्यापि दिशतो मुनेः । ध्यानतत्त्वं वचश्चौरः श्रद्धयेत्यशृणोत्तदा ॥ ७४८ ॥ सर्वत्र ध्यानसमतारुचिमुच्येत पातकैः । ‘जनः सद्यो ऽपि तिमिरैः कृतदीप इवालयः ॥ ७४९ ॥ इति हुन्मर्मनिर्मग्नं चौरस्तद्भावयन्वचः । चपुरुत्पुलकं बिभ्रदर्चस्तत्रैव तस्थिवान् ॥५०॥युग्मम् ।।

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492