Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(स.४.६१०-६२१) वासुपूज्यचरितम्
wmmmmmmmmmmmmmmmmmmmmmmmmmmmm.ne. अवर्धतातिमात्रं स धात्रीश्वरमुदा समम् ॥ ६१० ॥ अवग्रहग्रहान्विद्युदङ्गाल्या तर्जयन्निव । बलाकादशनैर्कोतिर्विदां वाचो हसन्निव ॥ ६११ ॥ दर्शनादेव दुर्भिक्षं द्विषं भुक्कैव निर्नदन् । धारामुशलसंपातैः मादुःखमिव खण्डयन् ॥ ६१२ ।। अब्धिद्वयजलाकर्षनालयन्त्राभकार्मुकः। स ववर्ष प्रजाहर्षप्रकर्षाश्रुघनं घनः ॥ ६१३ ॥
॥त्रिभिर्विशेषकम् ॥ अन्योन्यकरतालाभिज्योतिषज्ञोपहासकृत् । दृष्टयानयैव निष्पन्नः काल इत्यालपज्जनः ॥ ६१४ ॥ कृतार्थी पृथिवीं कृत्वा लोकस्तवमयादिव । अब्दो ऽथ काप्यगादेष एषैव महतां गतिः ॥ ६१५ ॥ निवृत्तचिन्तासंतापं ततः क्षमापं परे ऽहनि । एत्य हस्तमिलद्भालो वनपालो व्यजिज्ञपत् ॥ ६१६ ॥ स्वदुद्याने चतुर्मासवासमासूत्र्य तस्थुषः । युगन्धरमुनेरद्योत्पेदे केवलमुज्ज्वलम् ॥ ६१७॥ अथारामिकमापूर्य परमैः पारितोषिकैः।। आरामाय जगामायममायसुकृतः कृती ॥ ६१८ ॥ स त्रिः प्रदक्षिणीकृत्य प्रणिपत्य च तं मुनिम् । सद्धर्मदेशनां श्रुत्वा पप्रच्छेति कृताञ्जलिः ॥६१९ ॥ प्रभो ज्योतिर्विदां तेषामष्टिविषयं वचः। . कथं विघट्टितं पृथ्व्यामथ स प्राह केवली ।। ६२० ॥ ग्रहयोगेन दुर्भिक्ष भववादशवार्षिकम् । कारणेन न येनाभूत्तदमीषामगोचरम् ॥ ६२१ ॥
पकम् ।

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492