Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
३९६ श्रीवर्धमानसूरिविरचितं [स.४.५२८-५३९]
तदन्तरारिभङ्गे ऽपि भवत्ययमुपक्रमी ॥ ५२८ ॥ इति संचिन्त्य शृङ्गारसुन्दरीकुक्षिसंभवम् । सुतं शृङ्गारसेनं खे पदे विद्यापतिबंधात् ॥ ५२९ ॥ पुरः संयमसूरीणामूरीकृत्य व्रतं स्वयम् । कल्याणमयमात्मानं शुद्धं चक्रे तपोग्निना ॥ ५३० ॥ पूरितायुरियाय द्यां विद्यापतियतिस्ततः । मामय॑भवैर्भजे पञ्चभिः परमं पदम् ॥ ५३१ ॥ तद्विद्यापतिदृष्टान्तविद्यानिश्चलचेतनः । भाव्यं भव्यजनैर्धर्मस्पृहैर्मितपरिग्रहैः ॥ ५३२ ॥ इति परिग्रहप्रमाणव्रतविचारे विद्यापतिकथा ।
दशदिक्क्लुप्तसंचारे सीमानुल्लङ्घनं पुनः । प्रथमं प्रथयन्ते दिग्विरत्याख्यं गुणवतम् ॥ ५३३ ॥ पापद्विपदुरुत्थानपातसंवर्तगर्तिका। इदं भाति व्रतं धर्मधात्रीशकनकासनम् ॥ ५३४ ॥ उच्चैर्धर्मप्रसूनस्य शाखी दिग्विरतिव्रतम् । नृणां यदधिरूढानां न पापश्वापदाद्भयम् ॥ ५३२ ॥ गतौ संकोचयत्येव यः स्वं दिग्विरतिव्रती । संसारलड्डनोत्तालफालारम्भः स सिंहवत् ॥ ५३६ ॥ . तथाहि द्रङ्गप्रस्तारेष्वस्ति सर्वगुरुः पुरी । वासन्तीति श्रुता चित्रमवक्रगुणपूरिता ॥ ५३७ ॥ कीर्तिपाल इति क्षोणिपालस्तस्यामजायत । यत्कीर्तिकन्याकेलीषु वियदड़ो ऽपि संकटः ॥ ५३८ ॥ रूपश्रीस्पर्शसंलुब्धैरिवाशेषैतो गुणैः । ननन्द नन्दनः श्रीमान्भीमाख्यस्तस्य भूपतेः ॥ ५३९ ॥

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492