Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 415
________________ -..., . [स.४.५१६-५२७] वासुपूज्यचरितम् स स्वं मेने ऽम्बुदोन्मुक्तं राहुग्रस्तमिवोडुपम् ॥ ५१६ ॥ भद्रपीठाश्रये तस्मिन्नभिषेकं निषेधति । । विलक्षे मन्त्रिलक्षे ऽय दिव्यभूदिव्यभारती ॥ ५१७ ॥ अयापि विद्यते भूरि कर्मभोगफलं तव । तदङ्गीकृत्य राज्यश्रीरुत्संगीकुरु संमदम् ॥ ५१८ ॥ स्वभाग्यदेवतावाचमित्याकर्ण्य स वय॑धीः । सिंहासने निशस्य प्रतिमा विन्यवीविशत् ॥ ५१९ ॥ धर्मज्ञैर्मन्त्रिभिः प्रीतैः पादपीठोपवेशनः । जिनदास्याभिषेकं स स्वस्मिन्धीमानकारयत् ॥ ५२० ॥ सुधीः संधारयन्भुक्तमात्रं स्वस्मै परिग्रहम् । । समस्तं जिननामाई वस्तुचक्रमचीकरत् ॥ ५२१ ॥ नित्यं यात्रोत्सवं तत्र स पवित्रमनाः प्रभोः । अभूतवित्तव्ययतः कारयामास कृत्यवित् ॥ ५२२ ॥ भूरिययको तस्मिन्न गृह्णाति करं जनात् । तद्भाग्यदेवजावर्षन्नित्यं रत्नैर्नृपौकसि ॥ ५२३ ॥ धर्माधीनो ऽयमित्येतं जेतुं जातोयमा नृपाः । जिनाधिष्ठायिभिर्य रोगमुत्पाद्य नाशिताः ॥ ५२४ ॥ विकटं कटकारम्भं शक्तिस्तम्भं च विद्विषाम् । ज्ञात्वाथ हर्षहृयात्मा विद्यापतिरचिन्तयत् ॥ ५२५ ॥ अहो ये शक्रविक्रान्तिभाजस्ते ऽप्यरिभूभुजः। धर्मप्रभावादुःकीर्तिनिलयं विलयं ययुः ॥ ५२६ ॥ मां धर्मः कलयन्सेक्मानमल्पपरिग्रहम् । महापरिग्रहाशत्रूञ्जेतुं भेजे सहायताम् ॥ ५२७ ॥ तदहं यद्यदु सेवे त्यक्ताशेषपरिग्रहः ।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492