________________
-KKo
उत्तरा० अवचूर्णिः
॥ अथ द्वितीयं परीषहाध्ययनम् ॥
परीषहाध्ययनम् २
॥१३॥
२२ परीषहनामानि
इहानन्तराध्ययने विनय उक्तः, स च किं स्वस्थैरेव कार्य उत परीषहाकुलितैरपि ?, उभयावस्थैरपीति ब्रूमः, ननु तर्हि * केऽमी परीषहा इत्यनेन सम्बन्धेनायातस्याध्ययनस्यादिसूत्रमाह
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया । जे भिक्खू सुच्चा नचा जिचा अभिभूय भिक्खायरियाए परिव्ययंतो पुट्ठो न विनिहनि
- (पा० नो विहणि )जा ॥
कयरे खलु ते बावीसं परीसहा समणेणं । इमे खलु ते बावीसं परीसहा समणेणं॥ तंजहा-दिगिंच्छापरीसहे १, पिवासापरीसहे २, सीअपरीसहे ३, उसिणपरीसहे ४, दंसमसयपरीसहे ५, | अचेलपरीसहे ६, अरइपरीसहे ७, इत्थीपरीसहे ८, चरियापरीसहे ९, णिसीहिआपरीसहे १०, सिजापरीसहे ११,
अक्कोसपरीसहे १२, वहपरीसहे १३, जायणापरीसहे १४, अलाभपरीसहे १५, रोगपरीसहे १६, तणफासपरीसहे १७, जल्लपरीसहे १८, सकारपुरकारपरीसहे १९, पण्णापरीसहे २०, अण्णाणपरीसहे २१, दसणपरीसहे २२, ॥ सू. १॥
Jain Educat
i onal
For Privale & Personal use only
w.jainelibrary.org