Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
XXXX
धर्मो यतिधर्मः विषयोपपन्नः - शब्दादिविषययुक्तः दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, चस्य गम्यत्वात् वेताल इवाविपन्नोऽप्राप्तविपत् मंत्रादिभिरभियन्त्रित इत्यर्थः, साधकमिति गम्यम् ॥ ४४ ॥ ७४२ ॥
जो लक्खणं सुविण पउंजमाणो, निमित्तकोऊहलसंपगाढे ।
कुहेड विजासवदारजीवी, न गच्छई सरणं तंमि काले ॥ ७४३ ॥
यः लक्षणं स्वप्नं च प्रयुञ्जानो - व्यापारयन्, निमित्तं च-भौमादिकुतुकं चापत्याद्यर्थं स्नपनादि तयोः सम्प्रगाढः - अतिशयासक्तः, स कुटकविद्या - अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतया आस्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेक विद्याssवद्वारजीवी, न गच्छति न प्राप्नोति, शरणं- दुःखितरक्षाक्षमं त्राणं तस्मिन् - फलोपभोगोपलक्षिते कालेसमये ।। ४५ ।। ७४३ ॥
अमुमेवार्थ भावयितुमाह
तमंतमेणेव उसे असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ ७४४ ॥ अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः - पूरणे, स द्रव्ययतिः, अशीलः, सदा दुःखी वैरजनितदुःखेनैव विपर्यासं तत्त्वादिषु वैपरीत्यमुपैति - गच्छति नरकतिर्यग्योनी मौनं - चारित्रं विराध्य असाधुरूपस्तत्त्वतः अयतिस्वभावः सन् अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ॥ ४६ ॥ ७४४ ॥
ional
For Private & Personal Use Only.
• *** * * * * * * *. ***e
महानिर्ग्रन्थ
मार्गे
गमनता
4. jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408