Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 364
________________ समुद्रपालीयम ध्ययनम् उत्तरा० सन्नुपैति-प्राप्नोति, तत्कालापेक्षया च वर्तमाननिर्देशः, अनुशासनपक्षे तु न चापि पूजां गहां च प्रति सजेत्-सङ्गं कुर्यात् , स || अवचूर्णिः इति स एवमात्मानुशासनक ऋजुभावं प्रतिपद्य, शेषं सर्वे प्राग्वत् ॥ २० ॥ ७७८ ॥ ॥१७४॥ खा ततः स तदा कीदृशः किं करोतीत्याहअरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्टपएहिं चिट्ठई, छिन्नसोए अममो अकिंचणे ॥७७९॥ अरतिरती संयमासंयमविषये सहते, न ताभ्यां बाध्यत इति अरतिरतिसहः, प्रक्षीणसंस्तवः संस्तवाहीणो वा, संस्तवश्च पूर्व*पश्चात्परिचयरूपो वचनसंवासरूपो वा गृहिभिः सह, प्रधानः-सर्वसंयमो मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान्, परमः प्रधानोऽर्थः-पुरुषार्थो वा अनयोः कर्मधारये परमार्थो-मोक्षस्तस्य सम्पद्यते-गम्यते यैस्तानि पदानि-सम्यग्दर्शनादीनि सुव्यत्ययात्तेषु परमार्थपदेषु तिष्ठति अविराधकतया असौ छिन्नशोकः अममः अकिंचनः, इह संयमविशेषाणामानन्त्यात्तदभिधायि| पदानां पुनः पुनर्वचनेऽपि न पौनरुत्यम् ॥ २१ ॥ ७७९ ॥ तथा विवित्तलयणाई भइज ताई, निरोवलेवाइं असंथडाई। इसीहिं चिन्नाई महायसेहिं, कारण फासिज्ज परीसहाई ॥ ७८० ॥ विविक्तलयनानि स्यादिरहितोपाश्रयरूपाणि, अत एव निरुपलेपानि-अभिष्वङ्गरूपोपलेपवर्जितानि भावतो, द्रब्यतस्तु तदर्थ अरतिरतिसह्नता oxxxfototoXXX KokoKOKOKe-KOK ॥१७४॥ Jain Education Indian For Private & Personal use only Mainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408