Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 368
________________ उत्तरा० अवचूर्णिः रथनेमी यमध्ययनम् X ॥१७६॥ २२ 10 XXXXXXXXXXXXX तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो। भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥ ७८६ ॥ दमिनामुपशमिनामीश्वरोऽत्यन्तोपशमवत्तया दमीश्वरः ॥ ४॥ ७८६ ॥ | सोऽरिट्टनेमिनामो अ, लक्ख(वंज पा०)णस्सरसंजुओ। अट्ठसहस्सलक्खणधरो, गोयमो कालगच्छवी ॥ ७८७ ॥ प्राकृतत्वात् स्वरस्य यानि लक्षणानि शौर्यगाम्भीर्यादीनि तैः संयुतो-युक्तः स्वरलक्षणसंयुतः, अष्टसहस्रलक्षणधरः-अष्टोत्तरसहस्रसङ्ग्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः, गौतमः-गौतमसगोत्रः, कालकच्छविः-कृष्णत्वक् ॥५॥ ७८७॥ वजरिसहसंघयणो, समचउरंसो झसोदरो । तस्स राईमई कन्नं, भजं जायइ केसवो ॥ ७८८ ॥ वज्रऋषभनाराचसंहननः समचतुरस्रसंस्थानः झपः-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासी झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारिकापुरी यदुषु, निहते जरासिन्धुप्रतिवासुदेवे प्राप्तभरतार्द्धराज्यः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-तस्य अरिष्टनेमिनो राजीमती भार्या, कर्तुमिति शेषः, याचते केशवस्तजनकमिति प्रक्रमः॥ ६ ॥ ७८८॥ सा च कीदृशीत्याह अह सा रायवरकन्ना, सुसीला चारुपेहिणी। सबलक्खणसंपन्ना, विजुसोआमणिप्पभा ॥ ७८९ ॥ अथेत्युपन्यासे, राजवर उग्रसेनः तस्य कन्या राज्ञो वा तस्यैव वरकन्या राजवरकन्या, सुष्टु शीलं-स्वभावो यस्याः सा अरिष्टनेम्यर्थ राजीमत्या याचनम् XXXXX Jain Education nal For Privale & Personal use only aMainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408