Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ XXXX गाथाद्वयं, समागताः - मिलिताः, पाषण्डं - व्रतं तद्योगात् पाषण्डाः - शेषव्रतिनः कौतुकान्मृगा इव मृगा अज्ञत्वात्, प्राकृतत्वादमितकौतुकावा, नैकानि, सूत्रत्वात्सहस्राणि ॥ १९ ॥ ८५० ॥ देवदाणवगंधव्वा, जक्खरक्खसकिंनरा । अहिस्साण य भूआणं, आसि तत्थ समागमो ॥ ८५१ ॥ देवाः - ज्योतिष्कवैमानिकाः, दानवाः - भवनपतयो गन्धर्वा हि व्यन्तरविशेषाः, समागता इति पूर्वेण सम्बन्धः, एते त्वनन्तरमदृश्यविशेषणाद् दृश्या ग्राह्याः, तथा अदृश्यानां च भूतानां - केली किलव्यंतरविशेषाणां आसीत् समागमः - मीलकः ॥ २०॥८५१ ॥ सम्प्रति तयोर्जल्पमाह - पुच्छामि ते महाभाग !, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ८५२ ॥ गाथाद्वयं, पृच्छामि-प्रश्नयामि ते त्वां महाभाग ! अतिशयाचिन्त्यशक्ते ! अब्रवीत् उक्तवान् ततस्तद्वचनानन्तरं, तोः पुनरर्थस्येह सम्बन्धात् केशिं पुनर्बुवन्तं - अभिदधतम् ॥ २१ ॥ ८५२ ।। पुच्छ भंते ! जहिच्छं ते, केसिं गोयममब्बवी । तओ केसी अणुन्नाए, गोअमं इणमब्बवी ॥ ८५३ ॥ इच्छाया अनतिक्रमेण यथेच्छं यदवभासते इत्यर्थः, सुब्व्यत्ययात् गौतमोऽब्रवीत्, अनुज्ञातः - अनुमतो गौतमेनेति प्रक्रमः शेषं स्पष्टम् || २२ || ८५३ ॥ Jain Educationtional यच्चासौ गौतमं पृष्टवांस्तदाह चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुनी ॥। ८५४ ॥ For Private & Personal Use Only aX-X-6*-6******* द्वयोर्मिलने देवादीनामा गमनम् jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408