Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
KO
उत्तरा० अवचूर्णिः
केशिगौतमीयमध्ययनम्
२३
च कषायाणां पूर्वमुपादानं इन्द्रियाणामपि कषायवशत एवानर्थहेतुत्वख्यापनार्थ, सम्प्रत्युपहारव्याजेन तज्जये फलमाहतानुक्तरूपान् जित्वा यथान्यायं-यथोक्तनीत्यनतिक्रमण विहरामि, तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यं, तेषामेवप्रतिबन्धहेतुत्वेन तद्विबन्धकाभावादिति भावः, हे महामुने! ॥ ३८ ॥ ८६९ ॥
साहु गोयम ! पन्ना ते० ॥८७०॥ एवं गौतमोक्ते-साधु गोयम ! ॥ ३९ ॥ ८७० ॥ पाशावकर्तनद्वारमाह
दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुकपासो लहुन्भूओ, कहं तं विहरसी मुणी ! ।। ८७१॥ गाथाः ४ स्पष्टा एव, नवरं पाशैर्बद्धा-नियन्त्रिताः पाशबद्धाः, शरीरिणः, मुक्तपाशः-त्यक्तपाशः अत एव लघुभूतो वायुः स इव लघुभूतः, सर्वत्राप्रतिबद्धविहारित्वात् ॥४०॥ ८७१ ॥
गौतम आह
ते पासे सवसो छित्ता, निहंतूण उवायओ। मुक्कपासो लहुब्भूओ, विहरामि अहं मुणी ॥ ८७२॥ तान्-लोकबन्धकान् पाशान् , सूत्रत्वात् सर्वान् छित्त्वा-त्रोटयित्वा, निहत्य-पुनर्बन्धाभावलक्षणेनातिशयेन विनाश्य, कथं ? उपायतः-सद्भूतभावनाभ्यासतः॥४१॥ ८७२॥
OXOXOXOXOXOXOXOXOXOXO
पाशबद्धे
॥१८९॥
Jain Education
C
onal
For Privale & Personal use only
Selainelibrary.org

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408