Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
PXOXOXOXOXO
पासा अ इइ के वुत्ता ?, केसी गोयम०॥ ८७३ ॥ पाशाश्च-पाशशब्दवाच्याः के उक्ताः ?,॥ ४२ ॥ ८७३ ॥
रागद्दोसादओ तिवा, नेहपासा भयंकरा । ते छिदित्तु जहानायं, विहरामि जहक्कम ॥ ८७४ ॥ रागद्वेषादयः, आदेः मोहादिग्रहः, तीव्राः-अतिगाढाः, तथा स्नेहाः-पुत्रकलत्रसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ता इति, उक्ता इति प्रक्रमः, अतिगाढत्वाच रागान्तर्गतत्वेऽपि अमीषां पृथगुपादानं भयङ्करा-अनर्थहेतुतया त्रासोत्पादकाः, यथाक्रममिति-क्रमो यतिविहिताचारस्तदनतिक्रमेण ॥ ४३ ॥ ८७४ ॥
साहु गोयम ! पन्ना ते ॥ ८७५ ॥ पूर्ववत् ॥ ४४ ॥ ८७५ ॥
अथ तन्यते भवोऽनेनेति तन्तुः-भवतृष्णा स एव बन्धहेतुत्वाद्वन्धनं तस्योद्धरणम्-उन्मूलनं तन्तुबन्धनोद्धरणं, प्राग्वत् परनिपातः, तदधिकृत्याह
अंतोहिअयसंभूया, लया चिट्ठइ गोयम !। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ? ।। ८७६ ॥ हृदयस्यान्तरं अन्तर्हृदयं, मन इत्यर्थः, तत्र सम्भूतोत्पन्ना लता तिष्ठति-आस्ते हे गौतम! आर्षत्वात् फलति, विषवत् | भक्ष्यन्त-इति विषभक्ष्याणि-पर्यन्तदारुणतया विषोपमाणि फलानीति गम्यं, सा तु-पुनः, उद्धृता-उत्पाटिता त्वयेति गम्यं, | कथं-केन प्रकारेण ? ॥४५॥ ८७६ ॥
तन्तुबन्धनो
द्धरणे
XXXXXXXX
Sain Educat
i onal
For Private
Personal use only
X
jainelibrary.org

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408