Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
BXXXXXXXXXXXXX
समाहितो-बद्धः श्रुतरश्मिसमाहितः तं, अतो न मे-मम सम्बन्धी दुष्टाश्वो गच्छत्युन्मार्ग, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्याह-मार्ग च-सत्पथं पुनः प्रतिपद्यते-अङ्गीकुरुते ॥ ५६ ॥ ८८७ ॥
अस्से अ इइ के वुत्ते ?, केसी० ॥ ८८८॥ मणो साहस्सिओ भीमो, दुहस्सो परिधावइ । तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कंथगं ॥ ८८९॥
सुगमा, नवरं इह साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थ, विशेषमुपसंहरन्नुपसंहारमाह-तं सम्यग् निगृह्णामि, धर्मविषया | शिक्षा-उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा-अभ्यासस्ततो धर्मशिक्षायै-धर्माभ्यासनिमित्तं, कन्थको-जात्याश्वस्तमिव, अयमर्थः-दृष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एव ॥ ५७-५८॥८८८-८८९ ॥ केशिराह
साह गोयम ! पन्ना ते॥८९० ॥ ॥ ५९॥८९०॥
तथा परिज्ञाद्वारमाश्रित्याह
कुप्पहा बहवे लोए, जेसिं नासंति जंतवो। अद्धाणे कह वहतो, तं न नाससि गोयमा!॥ ८९१ ॥ गाथाः ४, कुत्सिताः पथाः कुपथाः-असन्मार्गा बहवो लोके-जगति, यैः कुपथैनश्यन्ति सन्मार्गाद्भश्यन्ति जन्तवः, ततश्चाध्वनि-प्रस्तावात्सन्मार्गे वर्तमानस्त्वं कथं न नश्यसि-सत्पथाच्यवसे ? ॥ ६०॥ ८९१ ॥
*दुष्टाश्वनिग्रहे
प्रश्नः७
KO- XXXXXX
Jain Education
For Privale & Personal use only
X
ainelibrary.org

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408