Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा० अवचूर्णिः ॥१९५॥
उपलक्षणत्वात् जराद्यभावात् , प्रसङ्गतस्तन्माहात्म्यमाह-यत्सम्प्राप्ता न शोचन्ते भवाः-नारकादयस्तेषामोघः-पुनःपनर्भावरूपः केशिगौप्रवाहस्तस्य अन्तकराः-पर्यन्तविधायिनो भवौघान्तकरा मुनयः॥ ८४ ॥ ९१५ ॥
तमीयम
ध्ययनम् साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । नमो ते संसयाईय!, सव्वसुत्तमहोयही ! ॥ ९१६॥
प्राग्वत्, नवरं नमोऽस्तु इति शेषः ते-तुभ्यं संशयातीत ! सन्देहातिक्रान्त ! सर्वसूत्रमहोदधिरिव महोदधे !, सामस्त्येन *तदाधारतया, अनेनोपबृंहणा पूर्व स्तवनमाह ॥ ८५ ॥ ९१६ ॥
छिन्नसंशये प्रश्नोपसंहारमाह नियुक्तिकृत्-“एवं बारससू कमो” (उत्त०नि० गा० ४५७)-एवमुक्तरूपो द्वादशसु केशिप्रश्नेषु क्रमः-1 केशिकुमारपरिपाटी भवति-अनेनैव क्रमेणामी केशिना कृताः, तथाहि-धर्मार्थत्वात्सर्वानुष्ठानस्य शिक्षाव्रतरूपत्वाच्चास्य पूर्व तेषां प्रश्नः, स्य पञ्चमहाततो लिङ्गपाल्यान्येतानि इति लिङ्गस्य, सत्यपि च लिङ्गे नात्मादिशत्रुजयं विना सुखेनासौ पालयितुं शक्यत इति तस्य, व्रतधर्माङ्गी
तेष्वपि रागद्वेषावुत्कटौ इति पाशावकर्तनस्य, तत्रापि लोभ एव दुरन्त इति लतोच्छेदस्य, तदुच्छेदोऽपि न कषायनिर्वापणं करणम् * विनेत्यग्निनिर्वापणस्य, तद्विध्यापनमपि न मनस्यनिगृहीत इति दुष्टाश्वनिग्रहस्य, तन्निग्रहेऽपि च न सम्यक्पथपरिज्ञानं विना XI | इष्टपदप्राप्तिरिति तस्य, स च जिनोक्तधर्म एवेति तस्यैव सन्मार्गत्वख्यापनाय महाश्रोतोनिवारणस्य, ततस्तत्रैव दाढ्र्योत्पादनार्थ ॥ १९५॥
संसारपारगमनस्य, अथ यद्ययमेव सन्मार्गस्तत्किमित्यन्येऽपि न विदन्तीत्याशङ्यान्येषामज्ञत्वख्यापनार्थ तमोविघटनस्य, तथापि | | किमनेन सन्मार्गेण स्थानमवाप्यमित्याशङ्कासद्भावे स्थानोपसम्पदः, इति गाथापदार्थः । पुनस्तद्वक्तव्यतामेव सूत्रकृदाह
NEXXoxox-oXXX
२३
KOK
Jain Education
.tional
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408