Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
KO-XOX
उत्तरा० अवचूर्णिः ॥१९१॥
OXXXXXXXX
उपलक्षणत्वाच्चास्य महामेधः त्रिजगदानन्दकतया शेषमेघातिशायित्वेन तीर्थकरो महाश्रोतश्च तत उत्पन्न आगमः, उक्तमेवार्थ केशिगौसविशेषमुपसंहरन्नाह-श्रुतस्योपलक्षणत्वात् शीलतपसोश्च धारा इव धारा-आक्रोशहननतर्जनधर्मभ्रंशेषूत्तरोत्तरभावस्यालाभ-16 तमीयम| रूपतादिसततपरिभावनास्ताभिरभिहताः-ताडिताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्नाः-विदारिताः तदभि-* ध्ययनम् घातेन लवमात्रीकृताः, हुः-पूरणे, न दहन्ति माम् ॥ ५३॥ ८८४ ॥
साहु गोयम ! पन्ना ते०॥ ८८५ ॥ ॥५४॥ ८८५॥ दुष्टाश्वनिग्रह इति सप्तमद्वारमधिकृत्याह
दुष्टाश्वनिप्रहे अयं साहस्सिओ भीमो, दुट्ठस्सो परिधावई । जंसि गोयम! आरूढो, कहं तेण न हीरसि ?॥८८६॥
प्रश्नः ७ अयं प्रत्यक्षः सहसा-असमीक्ष्य प्रवर्तत इति साहसिकः, दुष्टश्चासौ अकार्यप्रवृत्त्या अश्वश्च दुष्टाश्वः परिधावति-समन्ताद्गच्छति, यस्मिन् दुष्टाश्वे, हे गौतम ! आरूढः-चटितः, अनारूढस्य हि न वक्ष्यमाणापायहेतुरसौ स्यादित्येवमुक्तं, ततः कथमिति प्रश्ने, तेन दुष्टाश्वेन न ह्रियसे?-प्रस्तावान्नोन्मार्ग नीयसे? ॥ ५५ ॥ ८८६॥
गौतम आह
पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवजइ ।। ८८७ ।। प्रधावन्तं-उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि-रुणध्मि, कीदृशं सन्तमित्याह-श्रुतं नियन्त्रकतया रश्मिरिव रश्मिस्तेन
XXOXOXOXOXOXOXOXOX-XXX
॥१९१॥
Jain Education
Leational
For Private & Personal use only
jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408