Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 401
________________ OXOXOXOXOX Ko-KO-KOKEKOKOKOX महाश्रोतोनिवारणेत्यधिकृत्याह महाउदगवेगेणं, बुज्झमाणाण पाणिणं । सरणं गई पइटुं च, दीवं कं मन्नसी ? मुणी ! ॥ ८९६॥ गाथाः ४, महोदकं-प्रक्रमान्महाश्रोतस्तस्य वेगेन उह्यमानाना-नीयमानानां प्राणिनां शरणं-तन्निवारणक्षम, अत एव गम्यमानत्वात् गतिं, तत एव प्रतीत्य-आश्रित्य तिष्ठन्ति दुःखिताः प्राणिनस्तमिति प्रतिष्ठा स्थिरावस्थानहेतुस्तां च, द्वीपं कं मन्यसे ? मुने !, नास्त्येव कोऽपि तादृशो द्वीप इति प्रश्नयितुराशयः॥६५॥८९६ ॥ गौतम आह अस्थि एगो महादीवो, वारिमज्झे महालओ। महाउदगवेगस्स, गई तत्थ न विजई ॥ ८९७ ॥ अस्ति एकः महांश्चासौ प्रशस्यतया दीपश्च महाद्वीपः, क?, वारिमध्ये, समुद्रान्तवतिरन्तीप इत्यर्थः, कीडग् ?, महान् उच्चैस्त्वेन विस्तीर्णतया च, अत एव महोदकवेगस्य-क्षुभितपातालकलशवातेरितप्रवृद्धजलमहाश्रोतोवेगस्य गतिः-गमनं, तत्र महाद्वीपे न विद्यते-नास्ति ॥६६॥ ८९७॥ दीवे अ इइ के वुत्ते ?, केसी० ॥८९८॥ द्वीपप्रश्न उदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ ८९८ ॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ।। ८९९ ।। जरामरणे एव निरन्तरप्रवाहप्रवृत्ततया वेगः प्रक्रमादुदकमहाश्रोतसो जरामरणवेगस्तेन उह्यमानानामिवोह्यमानानां अपरा | महाश्रोतोनिवारणे प्रश्नः ९ उत्तरा०३३ JainEducational For Private & Personal use only Sainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408