SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ PXOXOXOXOXO पासा अ इइ के वुत्ता ?, केसी गोयम०॥ ८७३ ॥ पाशाश्च-पाशशब्दवाच्याः के उक्ताः ?,॥ ४२ ॥ ८७३ ॥ रागद्दोसादओ तिवा, नेहपासा भयंकरा । ते छिदित्तु जहानायं, विहरामि जहक्कम ॥ ८७४ ॥ रागद्वेषादयः, आदेः मोहादिग्रहः, तीव्राः-अतिगाढाः, तथा स्नेहाः-पुत्रकलत्रसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ता इति, उक्ता इति प्रक्रमः, अतिगाढत्वाच रागान्तर्गतत्वेऽपि अमीषां पृथगुपादानं भयङ्करा-अनर्थहेतुतया त्रासोत्पादकाः, यथाक्रममिति-क्रमो यतिविहिताचारस्तदनतिक्रमेण ॥ ४३ ॥ ८७४ ॥ साहु गोयम ! पन्ना ते ॥ ८७५ ॥ पूर्ववत् ॥ ४४ ॥ ८७५ ॥ अथ तन्यते भवोऽनेनेति तन्तुः-भवतृष्णा स एव बन्धहेतुत्वाद्वन्धनं तस्योद्धरणम्-उन्मूलनं तन्तुबन्धनोद्धरणं, प्राग्वत् परनिपातः, तदधिकृत्याह अंतोहिअयसंभूया, लया चिट्ठइ गोयम !। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ? ।। ८७६ ॥ हृदयस्यान्तरं अन्तर्हृदयं, मन इत्यर्थः, तत्र सम्भूतोत्पन्ना लता तिष्ठति-आस्ते हे गौतम! आर्षत्वात् फलति, विषवत् | भक्ष्यन्त-इति विषभक्ष्याणि-पर्यन्तदारुणतया विषोपमाणि फलानीति गम्यं, सा तु-पुनः, उद्धृता-उत्पाटिता त्वयेति गम्यं, | कथं-केन प्रकारेण ? ॥४५॥ ८७६ ॥ तन्तुबन्धनो द्धरणे XXXXXXXX Sain Educat i onal For Private Personal use only X jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy