Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 386
________________ SIXEX उत्तरा० अवचूर्णिः केशिगौतमीयमध्ययनम् २३ द्वयोर्मिलनम् XXXXXXoxox केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्तिं, सम्मं संपडिवजई ॥८४७॥ केशिः गौतमं दृष्ट्वा आगतं-प्राप्तं प्रतिरूपां-उचितां प्रतिपत्ति-अभ्यागतकर्त्तव्यरूपां सम्यग् सम्प्रतिपद्यते-अङ्गीकरोति |॥१६॥ ८४७॥ प्रतिपत्तिमेवाह पलालं फासुअंतत्थ, पंचमं कुसतणाणि य । गोयमस्स निसिजाए, खिप्पं संपणामए ॥ ८४८॥ पलालं, प्रासुकं-विगतजीवं तत्र-तिन्दुकोद्याने, वचनव्यत्ययात् पञ्चमानि-पश्चसङ्ख्यापूरणानि कुशतृणानि चादन्यान्यपि साधुयोग्यानि तृणानि, पञ्चमत्वं चैषां पलाल ४ भेदापेक्षया, ते चामी-“साली १वीही २ कुद्दव ३ रालग ४ रण्णे तणाई ५ च।" निषद्यायै-उपविशनार्थ क्षिप्रं समर्पयति ॥१७॥ ८४८॥ तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाह केसी कुमारसमणे, गोअमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ।। ८४९ ॥ स्पष्टं, नवरं द्वौ शोभेते, चंद्रसूर्यवत् प्रभा-छाया ययोस्तौ तथा-चंद्रसूर्योपमावित्यर्थः ॥ १८ ॥ ८४९ ॥ तयोः सङ्गमे यदभूत्तदाहसमागया बहु तत्थ, पासंडा कोउगासिया(मिगा पा०)। गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥ ८५०॥ ॥१८५॥ Jain Education national For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408