Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 390
________________ उत्तरा० अवचूर्णिः रथनेमी यमध्ययनम् ॥ १८७॥ २ . मध्यमाश्चतुर्यामोक्तावपि पश्चममपि याममुक्तहेतोर्ज्ञातुं पालयितुं च क्षमा इति तदपेक्षया पार्श्वेन चतुर्याम उक्तः, पूर्वपश्चि| माश्चोक्तनीतितो नेत्थमिति ऋषभवर्धमानाभ्यां पञ्चमं व्रतमुक्तं, प्रसङ्गतश्चेहाद्यजिनाभिधानम् ॥ २८ ॥ ८५८ ॥ इत्थं गौतमोक्ते केशिराह साहु गोयम ! पन्ना ते (पण्णाए पा०), छिन्नो मे संसओ इमो। ___ अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ८५९॥ साधु-शोभना हे गौतम !, प्रज्ञा-बुद्धिः ते-तव, यतः छिन्नः-अपनीतः त्वयेति गम्यं, मे-मम संशयः-सन्देहः अयमुक्तरूपः, शैक्षापेक्षं चेत्थमभिधानं, न तु तस्य ज्ञानत्रयवत एवंविधसंशयसम्भवः, एवं सर्वत्र भावनीयं, अन्योऽपि वक्ष्यमाणसंशयो मे-मम कथय गौतम !, तद्विषयमप्यर्थ यथावत् प्रतिपादयेति भावः ॥ २८ ॥ ८५९ ॥ सम्प्रति लिङ्ग-वर्षाकल्पादिरूपो वेषस्तदधिकृत्याह अचेलओ अ जो धम्मो, जो इमो संतरूत्तरो। देसिओ वद्धमाणेणं, पासेण य महामुणी(जसा पा०) ॥ ८६०॥ अचेलओ इत्यादि प्राग्व्याख्यातमेव नवरं महायशाः ॥ २९ ॥ ८६०॥ ___एगकजपवन्नाणं, विसेसे किं नु कारणं? । लिंगे दुविहे मेहावी !, कहं विप्पच्चओ न ते ? ॥ ८६१॥ सुगम, नवरं लिङ्गे द्विविधे अचेलकतया विविधवस्त्रधारकतया च द्विभेदः ॥ ३० ॥ ८६१॥ वर्षाकल्पादिरूपलिङ्ग प्रश्नः २ ॥१८७ Jain Education For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408