Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ उत्तरा० KO-Ko-Ko-KOKO ॥१८६॥ केशि KO XOXOXOXOXOXOXXXXXX अत्र च केशिपृष्टार्थसंग्राहकद्वारगाथात्रयमिदं-"सिक्खावए अ१लिंगे २ अ, सत्तूणं च पराजए ३ । पासावगत्तणे चेवर | केशिगौ४, तंतुद्धरणबंधणे ५॥१॥ अगणिणिबावणे ६ चेव, तहा दुट्ठस्स निग्गहे ७। तहा पहपरिन्नाय ८, महासोअनिवारणे तमीयम९॥२॥ संसारपारगमणे १०, तमस्स य विघायणे ११ । ठाणोवसंपया चेव १२, एवं बारससू कमो ॥३॥ (उत्त०नि० | ध्ययनम् | गा० ४५५-५७)" शिक्षात्रतद्वारमाह-चातुर्यामो-हिंसानृतस्तेयपरिग्रहो(बहिधों)परमात्मकबतचतुष्टयात्मकः, पञ्चशिक्षितः स २३ | एव मैथुनविरमणात्मक-पञ्चव्रतसहितः॥ २३ ॥ ८५४ ॥ | एगकजपवन्नाणं, विसेसे किं नु कारणं ? । धम्मे दुविहे मेहावी, कहं विप्पच्चओन ते ? ॥८५५॥ इत्थं च धर्मे-साधुधर्मे द्विविधे-द्विभेदे, हे मेधाविन् !, कथं विप्रत्ययः-अनाश्वासः, न ते-तव, तुल्ये हि सर्वज्ञत्वे किं* कुमारस्य कृतोऽसौ मतो-भेद इति भावः॥ २४ ॥ ८५५ ॥ द्वादशप्रने प्रथमप्रश्नः१ एवं केशिनोक्ते तओ केसिं बुवंतं तु, गोयमो इणमव्ववी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥ ८५६॥ गाथाद्वयं, ततः-तदनन्तरं केशिं ब्रुवन्तमेव-जल्पादनुपरतमेव, अनेनापरातिशयमाह-किं तदब्रवीदित्याह, प्रज्ञा-बुद्धिः ॥१८६॥ समीक्ष्यते-सम्यक् पश्यति, किं तदित्याह-बिन्दोरलाक्षणिकत्वाद्धर्मतत्त्वं-धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्ट| निर्णयो यास्मिंस्तत्तत्त्वविनिश्चयं, न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयः स्यात् , किंतु प्रज्ञावशादिति भावः ॥ २५॥ ८५६ ॥ Sain Education Mianelibrary.org a For Privale & Personal use only l

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408