________________
उत्तरा०
KO-Ko-Ko-KOKO
॥१८६॥
केशि
KO XOXOXOXOXOXOXXXXXX
अत्र च केशिपृष्टार्थसंग्राहकद्वारगाथात्रयमिदं-"सिक्खावए अ१लिंगे २ अ, सत्तूणं च पराजए ३ । पासावगत्तणे चेवर | केशिगौ४, तंतुद्धरणबंधणे ५॥१॥ अगणिणिबावणे ६ चेव, तहा दुट्ठस्स निग्गहे ७। तहा पहपरिन्नाय ८, महासोअनिवारणे तमीयम९॥२॥ संसारपारगमणे १०, तमस्स य विघायणे ११ । ठाणोवसंपया चेव १२, एवं बारससू कमो ॥३॥ (उत्त०नि० | ध्ययनम् | गा० ४५५-५७)" शिक्षात्रतद्वारमाह-चातुर्यामो-हिंसानृतस्तेयपरिग्रहो(बहिधों)परमात्मकबतचतुष्टयात्मकः, पञ्चशिक्षितः स २३ | एव मैथुनविरमणात्मक-पञ्चव्रतसहितः॥ २३ ॥ ८५४ ॥ | एगकजपवन्नाणं, विसेसे किं नु कारणं ? । धम्मे दुविहे मेहावी, कहं विप्पच्चओन ते ? ॥८५५॥ इत्थं च धर्मे-साधुधर्मे द्विविधे-द्विभेदे, हे मेधाविन् !, कथं विप्रत्ययः-अनाश्वासः, न ते-तव, तुल्ये हि सर्वज्ञत्वे किं*
कुमारस्य कृतोऽसौ मतो-भेद इति भावः॥ २४ ॥ ८५५ ॥
द्वादशप्रने
प्रथमप्रश्नः१ एवं केशिनोक्ते
तओ केसिं बुवंतं तु, गोयमो इणमव्ववी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥ ८५६॥ गाथाद्वयं, ततः-तदनन्तरं केशिं ब्रुवन्तमेव-जल्पादनुपरतमेव, अनेनापरातिशयमाह-किं तदब्रवीदित्याह, प्रज्ञा-बुद्धिः ॥१८६॥ समीक्ष्यते-सम्यक् पश्यति, किं तदित्याह-बिन्दोरलाक्षणिकत्वाद्धर्मतत्त्वं-धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्ट| निर्णयो यास्मिंस्तत्तत्त्वविनिश्चयं, न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयः स्यात् , किंतु प्रज्ञावशादिति भावः ॥ २५॥ ८५६ ॥
Sain Education
Mianelibrary.org
a
For Privale & Personal use only
l