Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 385
________________ FoXXXXOXOXOXOXOXOXOXOXO अचेलकः-अविद्यमानचेलकः कुत्सितश्चलको वा, यो धर्मो वर्द्धमानेन देशित इत्यपेक्ष्यते, तथा पूर्ववत् यश्चायं सान्तराणिश्रीवीरसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचित् मानवर्णविशेषतः सविशेषाणि उत्तराणि च-महाय॑तया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन् असौ सान्तरोत्तरधर्मः, पार्श्वन देशित इतीहाप्यपेक्ष्यते, एकं कार्य-मुक्तिलक्षणं फलं तदर्थ प्रपन्नौप्रवृत्तावेककार्यप्रपन्नौ तयोः, प्रक्रमात् पार्श्ववर्द्धमानयोः, विशेषे-उक्तरूपे किमिति संशये नु-वितर्के कारणं हेतुः, "कारणभेदे हि कार्यभेदसम्भव” इति भावः ॥ १३ ॥ ८४४ ॥ एवं शिष्यचिन्तोत्पत्तौ तौ यद् अकार्टा तदाह अह ते तत्थ सीसाणं, विण्णाय पवियक्कियं । समागमे कयमई, उभओ केसिगोयमा ॥ ८४५ ॥ अथानन्तरं तौ-केशिगौतमी, तत्र श्रावस्त्यां प्रकर्षण वितर्कितं-विकल्पितं प्रवितर्कितं, समागमे-मीलके कृतमती अभूतामिति शेषः, द्वौ ॥ १४ ॥ ८४५ ॥ ततश्च गोअमो पडिरूवन्नू, सीससंघसमाउले । जिहें कुलमविक्खंतो, तिंदुयं वणमागओ॥ ८४६ ॥ प्रतिरूपः-प्रतिरूपविनयो यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः, ज्येष्ठं प्रथमभावितया कुलं-पार्श्वनाथसन्तानं अपेक्षमाणो-गणयन् तिन्दुकवनमागतः॥१५॥ ८४६ ॥ Xoxoxoxoxoxoxox साधूनां संशयव्यवच्छेदार्थ गौतमखामिनः तिन्दुकवनगमनम् Jain Education na For Privale & Personal use only adjainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408