Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
6XOXOXOXOXOXXX
तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोयमे नाम, विजाचरणपारगे ॥८३७॥ गौतमनामेति गोत्रनामतः॥६॥ ८३७ ॥
बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगाम रीयंते, सेऽवि सावत्थिमागए ॥ ८३८॥ द्वादशाङ्गवित्, सोऽपि गौतमनामा भगवान् ॥ ७ ॥ ८३८॥
कुढगं नाम उजाणं, तंमि नयरमंडले। फासुए सिजसंथारे, तत्थ वासमुवागए ।। ८३९॥ इहापि तस्याः-श्रावस्त्याः तत्र कोष्ठगोद्याने ॥ ८॥ ८३९ ॥ __ ततः किमजनीत्याह
केसीकुमारसमणे, गोयमे अ महायसे । उभओऽवि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ८४०॥ केसीत्यादिगाथापञ्चकं, उभावपि-केशिगौतमौ, तत्र श्रावस्त्यां, वचनव्यत्ययाद् व्यहाष्टी-विहृतवन्तौ, आलीनौ-मनोवा क्कायगुप्तौ आश्रितौ वा प्रक्रमात् तस्यामेव पुरि, यद्वा अलीनौ-पृथगवस्थित्या परस्परं अश्लिष्टौ, सुसमाहिती-सुष्टु ज्ञानादिसमाधि गतौ ॥९॥८४०॥
उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ ८४१ ॥ उभयोः-द्वयोः केशिगौतमयोः शिष्यसङ्घानां तपस्विना-विशिष्टतपोऽन्विताना, तत्र श्रावस्त्यां चिन्ता-वक्ष्यमाणविकल्पा, | गुणाः-सम्यग्दर्शनादयस्तद्वतां, तायिनां त्रायिणां वा ॥ १० ॥ ८४१॥
KeXXXXXXXXXXXX
श्रावस्त्यां
केशिगौतमयोविचरणम्
JainEducation
For Private & Personal use only
jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408