SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 6XOXOXOXOXOXXX तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोयमे नाम, विजाचरणपारगे ॥८३७॥ गौतमनामेति गोत्रनामतः॥६॥ ८३७ ॥ बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगाम रीयंते, सेऽवि सावत्थिमागए ॥ ८३८॥ द्वादशाङ्गवित्, सोऽपि गौतमनामा भगवान् ॥ ७ ॥ ८३८॥ कुढगं नाम उजाणं, तंमि नयरमंडले। फासुए सिजसंथारे, तत्थ वासमुवागए ।। ८३९॥ इहापि तस्याः-श्रावस्त्याः तत्र कोष्ठगोद्याने ॥ ८॥ ८३९ ॥ __ ततः किमजनीत्याह केसीकुमारसमणे, गोयमे अ महायसे । उभओऽवि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ८४०॥ केसीत्यादिगाथापञ्चकं, उभावपि-केशिगौतमौ, तत्र श्रावस्त्यां, वचनव्यत्ययाद् व्यहाष्टी-विहृतवन्तौ, आलीनौ-मनोवा क्कायगुप्तौ आश्रितौ वा प्रक्रमात् तस्यामेव पुरि, यद्वा अलीनौ-पृथगवस्थित्या परस्परं अश्लिष्टौ, सुसमाहिती-सुष्टु ज्ञानादिसमाधि गतौ ॥९॥८४०॥ उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ ८४१ ॥ उभयोः-द्वयोः केशिगौतमयोः शिष्यसङ्घानां तपस्विना-विशिष्टतपोऽन्विताना, तत्र श्रावस्त्यां चिन्ता-वक्ष्यमाणविकल्पा, | गुणाः-सम्यग्दर्शनादयस्तद्वतां, तायिनां त्रायिणां वा ॥ १० ॥ ८४१॥ KeXXXXXXXXXXXX श्रावस्त्यां केशिगौतमयोविचरणम् JainEducation For Private & Personal use only jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy