Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 381
________________ अथ त्रयोविंशतितमं केशिगौतमीयमध्ययनम् । FoXXXXXXXXXXX अनन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसि केनापि रथनेमिवत् धृतिश्चरणे कार्येत्युक्तं, इह तु परेषामपि चित्तविप्लतिमुपलभ्य केशिगौतमवत् तदपनयनाय यतितव्यमित्याशयेन यथा शिष्यसंशयोत्पत्तौ केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽऽह, अस्य केशिगौतमीयं नाम (६०५१) जिणे पासित्ति नामेणं, अरहा लोगपूइए । संवुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे (अरिहा लोयविस्सुए। सबन्नू सचदंसी य, धम्मतित्थस्स देसए पा०)।। ८३२ ॥ जिनः-परीषहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि स्यादित्याह-अर्हन्-तीर्थकृत् , अत एव लोक-1 पूजितः, सम्बुद्धः-तत्त्वावगमवानात्मा यस्य स सम्बुद्धात्मा, स चानुत्पन्नकेवलोऽपि स्यादत आह-सर्वज्ञः-सर्वद्रव्यपर्यायवित् धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थ तत्करणशीलो धर्मतीर्थकरः, जिनः-जितसकलकर्मा ॥ १॥ ८३२॥ ततः किमित्याह तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ ८३३॥ FOXXXXXXXXXXXX अध्ययनोपक्रमे पार्श्व Jain Education tonal For Privale & Personal use only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408