Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 380
________________ उत्तरा० अवचूर्णिः ॥१८२॥ २२ उग्रं तपः-कर्मशत्रुदारुणतया चरित्वा जाती-भूतौ, द्वावपि रथनेमि-राजीमत्यौ केवलिनौ, सर्व कर्म-भवोपग्राहि क्षपयित्वा A | रथनेमीसिद्धि प्राप्ती अनुत्तरां, अनयोश्च चत्वारि वर्षशतानि केवलिपर्याय इति, एवं वर्षाधिकनव वर्षशतानि सर्वायुरभूत् ॥ ४८ ॥ ८३०॥x यमसम्प्रति भग्नपरिणामतया मा भूत् कस्यचित् रथनेमौ अवज्ञेत्याह ध्ययनम् एवं करेंति संवुद्धा, पंडिया पवियक्खणा । विनियटॅति भोगेसुं, जहा सो पुरुसोत्तमो॥ ८३१ ॥ त्तिबेमि ॥ ॥रहनेमिजं ॥ २२ ॥ एवं वक्ष्यमाणं कुर्वन्ति सम्बुद्धा बोधिलाभतः पण्डिता बुद्धिमत्त्वेन प्रविचक्षणा:-प्रकर्षण शास्त्रज्ञतया, किमित्याह-विशेषेण उत्तमपुरुषा कथञ्चिद्विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यः, यथा स पुरुषोत्तमो रथनेमिः॥४९॥ ८३१ ॥ भोगान्निइति रथनेमीयाध्ययनावचूरिः॥ XXXXXXXXX वर्तन्ते XXXXXXXXXX ॥ इति श्रीउत्तराध्ययने द्वाविंशस्य रथनेमीया-1 ध्ययनस्य अवचूरिः समाप्ता॥ ॥१८२॥ है Jain Education Interational For Privale & Personal use only Jelanelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408