Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ उत्तरा० अवचूर्णिः ॥१८॥ रथनेमी यमध्ययनम् २२ विषया जइऽसि रूवेण वेसमणो, ललिएण नलकूबरो।तहावि ते न इच्छामि, जइऽसि सक्खं पुरंदरो ॥ ८२३॥ यदि असि-भवसि रूपेण-आकारसौन्दर्येण वैश्रमणः-धनदः, ललितेन-सविलासचेष्टितेन नलकूबरो-देवविशेषः, ते इति त्वां, साक्षात् पुरन्दरः॥४१॥ ८२३ ॥ अपरं च धिरत्थु ते जसो कामी !, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ८२४॥ __धिगस्तु ते-तव, पौरुषमिति गम्यं, यशःकामिन्निव-कीर्त्यभिलाषिन् , दुराचारवाञ्छितया, यद्वा धिगस्तु ते यशः, कुलसम्भवोद्भवं, कामिन्-भोगाभिलाषिन् , यस्त्वं जीवितकारणाद्-असंयमजीवितहेतोः वान्तं यतश्च शृगालैरपि त्यक्तं तदिच्छस्यापातुं, यथा हि-कश्चित् वान्तमापातुमिच्छत्येवं त्वमपि दीक्षाग्रहणेन त्यक्तान् भोगान् पुनरापातुमिवापातुं-भोक्तुमिच्छसि, अतः श्रेयःकल्याणं ते मरणं भवेत् , न तु वान्तापानम् ॥ ४२ ॥ ८२४॥ __ अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गन्धणा होमो, संजमं निहुओ चर ॥ ८२५ ॥ चः पूरणे, भोजराजस्य-उग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जातः इत्युभयत्र शेषः, अतश्च मा-निषेधे, कुले-अन्वये | गन्धनानां-सर्पविशेषाणां होमुत्ति-भूव तच्चेष्टितानुकारितयेति भावः, ते हि वान्तमपि विषं ज्वलद्वह्निपातभीरुतया पुनरापिबन्ति, | तर्हि किं कृत्यमित्याह-संयमं निभृतः-स्थिरः संश्चरस्व-आसेवस्व ॥४३॥ ८२५ ॥ | जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धव हडो, अट्टिअप्पा भविस्ससि ॥ ८२६ ।। *-*6XOXOXOXOXOXOX-60*6*6 भिलाषाद् मरणं श्रेयः १८१॥ Jain Education a l For Private & Personal Use Only Taniainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408