Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 376
________________ रथनेमी यमध्ययनम् २२ उत्तरा० चीवराणि विसारंती, जहा जायत्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्टो अतीइवि ॥ ८१६॥ अवचूर्णिःX तत्र चीवराणि-सङ्घाव्यादिवस्त्राणि विस्तारयन्ती, अत एव यथा जाता-अनाच्छादितशरीरतया जन्मावस्थोपमा इत्येवंरूपां ॥१८॥ दृष्ट्वा रथनेमिः-स्वामिभ्राता मुनिः भग्नचित्तः-भग्नपरिणामः, प्रक्रमात्संयम प्रत्यभूदिति गम्यं, पश्चात् दृष्टश्च तया राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविष्टैर्हि नान्धकारे किञ्चिदृश्यते, अन्यथा हि वर्षणसम्भवादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी | प्रविशेदपि न तत्रेयमिति भावः ॥ ३४ ॥ ८१६ ॥ भीया य सा तहिं द8, एगते संजयं तयं । बाहाहिं काउ संगुप्फ, वेवमाणी निसीयई ॥ ८१७॥ भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, तस्मिन्-लयने दृष्ट्वा एकान्ते-विविक्ते तकं-रथनेमि, ततः किं | कृतवत्यसावित्याह-बाहुभ्यां कृत्वा सङ्गोपं-परस्परवाहुगुम्फनं-स्तनोपरि मर्कटबन्धमित्यर्थः, वेपमाना-शीलभङ्गभयात्कम्पमाना निषीदति-उपविशति, तदाश्लेषादिपरिहारार्थमिति भावः ॥ ३५॥ ८१७॥ अह सोऽवि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेविरं दटुं, इमं वक्कमुदाहरे ।। ८१८ ॥ अत्रान्तरे अहेत्यादि गाथात्रयं, सोऽपि पुनः राजपुत्रो रथनेमिः, भीतां प्रक्रमात् राजीमती उदाहरत्-उक्तवान् ॥३६॥८१८॥ किं तदित्याहरहनेमी अहं भद्दे !, सुरूवे! चारुभासिणी! । ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ८१९ ॥ रथनेमेप्रचित्तता ॥१८ ॥ Jain Education For Private & Personal use only Sajainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408