SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ रथनेमी यमध्ययनम् २२ उत्तरा० चीवराणि विसारंती, जहा जायत्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्टो अतीइवि ॥ ८१६॥ अवचूर्णिःX तत्र चीवराणि-सङ्घाव्यादिवस्त्राणि विस्तारयन्ती, अत एव यथा जाता-अनाच्छादितशरीरतया जन्मावस्थोपमा इत्येवंरूपां ॥१८॥ दृष्ट्वा रथनेमिः-स्वामिभ्राता मुनिः भग्नचित्तः-भग्नपरिणामः, प्रक्रमात्संयम प्रत्यभूदिति गम्यं, पश्चात् दृष्टश्च तया राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविष्टैर्हि नान्धकारे किञ्चिदृश्यते, अन्यथा हि वर्षणसम्भवादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी | प्रविशेदपि न तत्रेयमिति भावः ॥ ३४ ॥ ८१६ ॥ भीया य सा तहिं द8, एगते संजयं तयं । बाहाहिं काउ संगुप्फ, वेवमाणी निसीयई ॥ ८१७॥ भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, तस्मिन्-लयने दृष्ट्वा एकान्ते-विविक्ते तकं-रथनेमि, ततः किं | कृतवत्यसावित्याह-बाहुभ्यां कृत्वा सङ्गोपं-परस्परवाहुगुम्फनं-स्तनोपरि मर्कटबन्धमित्यर्थः, वेपमाना-शीलभङ्गभयात्कम्पमाना निषीदति-उपविशति, तदाश्लेषादिपरिहारार्थमिति भावः ॥ ३५॥ ८१७॥ अह सोऽवि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेविरं दटुं, इमं वक्कमुदाहरे ।। ८१८ ॥ अत्रान्तरे अहेत्यादि गाथात्रयं, सोऽपि पुनः राजपुत्रो रथनेमिः, भीतां प्रक्रमात् राजीमती उदाहरत्-उक्तवान् ॥३६॥८१८॥ किं तदित्याहरहनेमी अहं भद्दे !, सुरूवे! चारुभासिणी! । ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ८१९ ॥ रथनेमेप्रचित्तता ॥१८ ॥ Jain Education For Private & Personal use only Sajainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy