Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा० अवचूर्णिः
SEXOXo
रथनेमी.
२२
वासुदेवो अणं भणई, लत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा ! ॥ ८०७॥ एवं चात्तदीक्षे भगवति गाथात्रयं स्पष्टं, वासुदेवः, चशब्दात् बलभद्रसमुद्रविजयादयश्च, लुप्तकेशं-अपनीतशिरोरुह, ईप्सितः-18
यम* अभिलाषितः स चासौ मनोरथश्च भगवन्मनोरथविषयत्वान्मुक्तिरूपोऽर्थ ईप्सितमनोरथस्तं, त्वरितं प्राप्नुहि त्वम् ॥ २५ ॥८०७॥X
ध्ययनम् नाणेणं दसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए वद्धमाणो भवाहि य ॥ ८०८॥ वर्द्धमानो-वृद्धिभाग भव, चशब्द आशीर्वादान्तरसमुच्चये ॥२६॥ ८०८॥ एवं ते रामकेसवा, दसारा य बहु जणा। अरिट्टनेमि वंदित्ता, अइगया बारगाउरिं ।। ८०९॥
राजीमत्या एवं-उक्तप्रकारेण वन्दित्वा-स्तुत्वेति योगः, इह चैवंविधाशीर्वचसामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति
दीक्षाग्रहणभावनीयं, दशाहर्हाः, चस्य भिन्नक्रमत्वात् बहवो जनाश्च अतिगताः-प्रविष्टाः द्वारकापुरीम् ॥ २७॥ ८०९॥
मनोरथः कीदृशी सती राजीमती किमचेष्टतेत्याह
सोऊण रायकन्ना, पञ्चज्ज सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण उ समुच्छिया ।। ८१०॥ गाथात्रयं स्पष्टमेव, नवरं निगता हासात् निर्हासा, चस्य भिन्नक्रमत्वात् निरानन्दा च, शोकेन समवहता-अवष्टब्धा॥२८॥८१०॥ राईमई विचिंतेइ, घिरत्थु मम जीवियं । जाऽहं तेण परिचत्ता, सेयं पबइउं मम ।। ८११॥
॥१७९॥ धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं वचः, याऽहं तेन परित्यक्ता इति स्वेदहेतूपदर्शकं, ततः श्रेयः-अतिशयप्रशस्य, * प्रवजितु-प्रव्रज्यां प्रतिपत्तुं मम, येन अन्यजन्मन्यपि नैवंदुःखभागिनी भवेयमिति भावः ॥ २९ ॥ ८११॥
Jain Education betonal
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408