SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः SEXOXo रथनेमी. २२ वासुदेवो अणं भणई, लत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा ! ॥ ८०७॥ एवं चात्तदीक्षे भगवति गाथात्रयं स्पष्टं, वासुदेवः, चशब्दात् बलभद्रसमुद्रविजयादयश्च, लुप्तकेशं-अपनीतशिरोरुह, ईप्सितः-18 यम* अभिलाषितः स चासौ मनोरथश्च भगवन्मनोरथविषयत्वान्मुक्तिरूपोऽर्थ ईप्सितमनोरथस्तं, त्वरितं प्राप्नुहि त्वम् ॥ २५ ॥८०७॥X ध्ययनम् नाणेणं दसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए वद्धमाणो भवाहि य ॥ ८०८॥ वर्द्धमानो-वृद्धिभाग भव, चशब्द आशीर्वादान्तरसमुच्चये ॥२६॥ ८०८॥ एवं ते रामकेसवा, दसारा य बहु जणा। अरिट्टनेमि वंदित्ता, अइगया बारगाउरिं ।। ८०९॥ राजीमत्या एवं-उक्तप्रकारेण वन्दित्वा-स्तुत्वेति योगः, इह चैवंविधाशीर्वचसामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति दीक्षाग्रहणभावनीयं, दशाहर्हाः, चस्य भिन्नक्रमत्वात् बहवो जनाश्च अतिगताः-प्रविष्टाः द्वारकापुरीम् ॥ २७॥ ८०९॥ मनोरथः कीदृशी सती राजीमती किमचेष्टतेत्याह सोऊण रायकन्ना, पञ्चज्ज सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण उ समुच्छिया ।। ८१०॥ गाथात्रयं स्पष्टमेव, नवरं निगता हासात् निर्हासा, चस्य भिन्नक्रमत्वात् निरानन्दा च, शोकेन समवहता-अवष्टब्धा॥२८॥८१०॥ राईमई विचिंतेइ, घिरत्थु मम जीवियं । जाऽहं तेण परिचत्ता, सेयं पबइउं मम ।। ८११॥ ॥१७९॥ धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं वचः, याऽहं तेन परित्यक्ता इति स्वेदहेतूपदर्शकं, ततः श्रेयः-अतिशयप्रशस्य, * प्रवजितु-प्रव्रज्यां प्रतिपत्तुं मम, येन अन्यजन्मन्यपि नैवंदुःखभागिनी भवेयमिति भावः ॥ २९ ॥ ८११॥ Jain Education betonal For Private & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy