________________
उत्तरा० अवचूर्णिः ॥१८॥
रथनेमी
यमध्ययनम्
२२
विषया
जइऽसि रूवेण वेसमणो, ललिएण नलकूबरो।तहावि ते न इच्छामि, जइऽसि सक्खं पुरंदरो ॥ ८२३॥ यदि असि-भवसि रूपेण-आकारसौन्दर्येण वैश्रमणः-धनदः, ललितेन-सविलासचेष्टितेन नलकूबरो-देवविशेषः, ते इति त्वां, साक्षात् पुरन्दरः॥४१॥ ८२३ ॥ अपरं च
धिरत्थु ते जसो कामी !, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ८२४॥ __धिगस्तु ते-तव, पौरुषमिति गम्यं, यशःकामिन्निव-कीर्त्यभिलाषिन् , दुराचारवाञ्छितया, यद्वा धिगस्तु ते यशः, कुलसम्भवोद्भवं, कामिन्-भोगाभिलाषिन् , यस्त्वं जीवितकारणाद्-असंयमजीवितहेतोः वान्तं यतश्च शृगालैरपि त्यक्तं तदिच्छस्यापातुं, यथा हि-कश्चित् वान्तमापातुमिच्छत्येवं त्वमपि दीक्षाग्रहणेन त्यक्तान् भोगान् पुनरापातुमिवापातुं-भोक्तुमिच्छसि, अतः श्रेयःकल्याणं ते मरणं भवेत् , न तु वान्तापानम् ॥ ४२ ॥ ८२४॥ __ अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गन्धणा होमो, संजमं निहुओ चर ॥ ८२५ ॥
चः पूरणे, भोजराजस्य-उग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जातः इत्युभयत्र शेषः, अतश्च मा-निषेधे, कुले-अन्वये | गन्धनानां-सर्पविशेषाणां होमुत्ति-भूव तच्चेष्टितानुकारितयेति भावः, ते हि वान्तमपि विषं ज्वलद्वह्निपातभीरुतया पुनरापिबन्ति, | तर्हि किं कृत्यमित्याह-संयमं निभृतः-स्थिरः संश्चरस्व-आसेवस्व ॥४३॥ ८२५ ॥ | जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धव हडो, अट्टिअप्पा भविस्ससि ॥ ८२६ ।।
*-*6XOXOXOXOXOXOX-60*6*6
भिलाषाद् मरणं श्रेयः
१८१॥
Jain Education
a
l
For Private & Personal Use Only
Taniainelibrary.org