________________
KOXOXOXOXoxoxoxoxoxoXAXE
यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगाभिलाषरूपं, या या द्रक्ष्यसि तासु तासु इति गम्यं, ततः किमित्याह-वातेनाविद्धः-समन्तात् ताडितो-भ्रमित इत्यर्थो वाताविद्धो हठो-वनस्पतिविशेषः, स इवास्थितात्मा-चञ्चलचित्ततया अस्थिरस्वभावः, भविष्यति ॥४४॥८२६॥ गोवालो भं(दं पा०)डवालो वा, जहा तद्दवाणिस्सरो । एवं अणीसरो तंपि, सामन्नस्स भविस्ससि ॥ ८२७ ।।
गोपालो-यो गान् पालयति, भाण्डपालो वा-यः परकीयभाण्डकानि भाटकादिना पालयति, यथा तद्रव्यस्य गवादेः सततरक्षणीयस्यानीश्वरः-अप्रभुः, विशिष्टतत्फलोपभोगाभावात् , एवं मुनीश्वर ! त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतो विशिष्टतत्फलाभावात् इति भावः ॥ ४५ ॥ ८२७ ॥ एवं तयोक्ते रथनेमिः किं कृतवानित्याह
तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुसेण जहा नागो. धम्मे संपडिवाइओ।। ८२८ ॥ तस्याः-राजमत्याः स रथनेमिः वचनं पूर्वोक्तानुशिष्टिरूपं श्रुत्वा संयत्याः सुष्टु संवेगजनकत्वेन भाषितं-उक्तं सुभाषितं, अङ्कुशेन यथा नागः-हस्ती, पथीति शेषः, एवं धर्मे-चारित्रधर्मे संप्रतिपातितः-संस्थितः, तद्वचसैवेति गम्यम् ॥ ४६॥ ८२८ ॥
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामन्नं निचलं फासे, जावजीवं दढवओ ।। ८२९॥ ततश्च श्रामण्यं निश्चलं-स्थिरं अस्पाक्षीद्-आसेवितवान् , शेषं स्पष्टम् ।। ४७॥८२९॥ उभयोरप्युत्तरवक्तव्यतामाहउग्गं तवं चरित्ता णं, जाया दुन्निवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ॥८३०॥
| राजीमत्या वचनेन रथनेमेईढता आराधनान्तमुभयोरपि सिद्धता च ।
JainEducation
For Private & Personal use only
Pw.jainelibrary.org