Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्राणिविषयक
प्रश्नोत्तरः
तथा-जीवितान्तं-मरणं सम्प्राप्तानिव सम्प्राप्तान , अतिप्रत्यासन्नत्वात्तस्य, मांसार्थ-मांसनिमित्तं भक्षयितव्यान् , यद्वा 'मांसेन | मांसमुपचीयत' इति प्रवादतो मांसमुपचितं यथा स्यादिति मांसार्थ भक्षयितव्यान् अविवेकिभिरिति शेषः, दृष्ट्वा, कोऽर्थः ?
उक्तविशेषणविशिष्टान् हृदि निधाय स अरिष्ठनेमिः, महती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञानात्मिका यस्यासौ महाप्रज्ञः, Xसारथिं-प्रवर्तयितारं प्रक्रमात् गन्धहस्तिनो, हस्तिमित्यर्थः, यद्वा अत एव तदा रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् |
॥ १५॥ ७९७॥ कस्स(अ) इमे पाणा, एए स ( बहुपाणे० पा० )सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहि ? ॥७९८॥ ___ कस्यार्थाद्-हेतोः इमे प्राणा एते सर्वे, इमे इत्यनेनैव गम्यते एते इति पुनरभिधानमतिसार्द्रहृदयतया पुनः पुनस्त एव भग
वतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यद्वा इमे प्रत्यक्षाः, एते समीपतरवर्तिनः, सुखैषिणः-साताभिलाषिणः सन्निरुद्धाः, चः X| पूरणे, आसते ॥ १६ ॥ ७९८ ॥
एवं च भगवतोक्तेअह सारही तो भणइ, एए भद्दा उ पाणिगो। तुझं विवाहकजंमि, भोआवेडं बहुं जणं ॥ ७९९ ॥ अथ च भगवद्वचनानन्तरं भद्रा एव-कल्याणा एव, ननु शृगालादिवत् कुत्सिताः, अनपराधितया वा भद्राः, तव विवाहकार्ये भोजयितुं, अनेन यदुक्तं कस्यादिति तत्प्रत्युत्तरमुक्तम् ॥ १७ ॥ ७९९ ॥
Jain Education
anal
For Privale & Personal use only
A
jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408